Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्य कारिका ।
४५ तत्र जरामरण कृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्त स्तस्माद् दुःखं खभावेन ॥५५॥ इत्येष प्रकृतिकृतो मादादिविशेषभूतपर्यन्तः ।
क्येन व्याप्तस्तत्रापि सत्वरजसो स्तः। मध्ये मानुष्थे रज उत्कटं तत्रापि सत्वतमसी विद्यते तस्माद दुःखप्राया मनुष्याः । एवं ब्रह्मादिस्तम्बपर्यन्त: ब्रह्मादिस्थावरान्त इत्यर्थः । एवमभौतिकसर्गो लिङ्गसर्गो भावसर्गो भूतसर्गो देवमानुषतैर्यग्योनय इत्येषः प्रधानतः षोड़शसर्गः ॥ ५४ ॥ ___ तत्रेति तेषु देवमानुतिर्य ग्योनिषु जराकतं मरणकतं चैव दुःखं चेतन: चैतन्यवान् पुरुषः प्राप्नोति न प्रधानं न बुद्धिर्नाहकारो न तन्मात्राणौन्द्रियाणि महाभूतानि छ। कियन्तं कालं पुरुषो दुःखं प्राप्नोतीति तहिविनक्ति। लिङ्गस्याविनिहत्त यंत्तन्महदादिलिङ्गशरीरेणाविश्य तत्र व्यतीभवति तद्यावनिवर्त्तते संसारशरीरमिति संक्षेपेण त्रिषु स्थानेषु पुरुषो जरामरणकृतं दु:खं प्राप्नोति, लिङ्गस्याविनिवृत्तः लिङ्गस्य विनिवृत्ति यावत् । लिङ्गनिवृत्ती मोक्षो मोक्षप्राप्ती नास्ति दुःखमिति। तत् पुनः केन निवर्त्तते यदा पञ्चविंशति तत्त्व. ज्ञानं स्यात् सत्वपुरुषान्यथाख्यातिलक्षणमिदं प्रधानमियं बुद्धिरयमहङ्कार इमानि पञ्चतन्मात्राये कादशेन्द्रियाणि पञ्च महाभूतानि येभ्योऽन्यः पुरुषो विसदृश इत्येवं ज्ञानाल्लिङ्गनित्तिस्त तो मोक्ष इति। प्रवृत्त: किं निमित्तमारम्भ इत्यु च्यते ॥ ५५ ॥ __ इत्येष परिसमाप्तो निर्देशे च प्रकतिकतौ प्रकृतिकरणे प्रतिक्रियायां य आरम्भो महदादिविशेषभूतपर्यन्तः प्रकृते
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59