Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। दानं च सिवयोऽष्टा सिद्धेः पूर्वोऽद्यशस्विविधः ॥५१॥ मोक्षं याति इत्येषा हतीया सिद्धिः। दुःखविघातत्रयमा. ध्यात्मिकाधिभौतिकाधिदैविकदुःखत्रयविधाताय गुरु समुपगम्य तत उपदेशान्मोक्षं यात्येषा चतुर्थी सिद्धिः। एषैव दुःखत्रय भेदात् विधा कल्पनीया इति षट् सिहयः । तथा सुहृत्प्राप्तियथा कश्चित् सुहृत् ज्ञानमधिगम्य मोक्षं गच्छति एषा सप्तमी सिद्धिः । दानं यथा कश्चिद्भगवतां प्रत्याश्रयौषधिविदण्ड. कुण्डिकादीनां ग्रासाच्छादनादीनां च दानेनोपकत्य तेभ्यो ज्ञानमवाप्य मोक्षं यात्व पाष्टमी सिद्धिः। आसामष्टानां सिद्धौनां शास्त्रान्तरे संचाः कृतास्तारं सुतारं तारतारं प्रमोदं प्रमुदितं प्रमोदमानं रम्यक सदाप्रमुदितमिति। आसां विप. यं याद बुद्धे बंधा ये विपरीतास्त अशक्ती निक्षिप्ता यथाऽतारमसुतारमतारतारमित्यादि द्रष्टव्यमशक्तिभेदा अष्टाविंशतिरुकास्त सह बुद्धिबधेरैकादशेन्द्रियवधा इति। तत्र तुष्टिविपव्यं या नवसिद्धीनां विपर्याया अष्टौ एवमेते सप्तदशबुद्धिबधा एतैः सहन्द्रियबधा अष्टाविंशतिरशक्तिभेदाः पश्चात् कथिता इति विपर्यायाशतितुष्टिसिद्धीनामेवोह शो निर्देशश्च कत इति। किञ्चान्यत् सिद्देः पूर्वोऽङ्गशास्त्रविधः सिद्धेः पूर्वा या विपर्यायाक्तितुष्टयस्ता एव सिडेरङ्गशस्त दादेवं विविधो यथा हस्तौ ग्रहीताकुशेन वशो भवत्य व विपर्ययाशक्तितुष्टिभिर्गुहोतो लोकोऽज्ञानमातोति तस्मादेताः परित्यज्य सिद्धिः सेव्या स सिद्धेस्तत्त्वज्ञानमुत्पद्यते तमोक्ष इति। अथ यदुक्त भावेरधिवासितं लिङ्ग तत्र भावा धर्मादयोऽष्टावक्ता बुद्धिपरिगामाविपर्ययाशक्तितुष्टिसिद्धिपरिणताः स भावाख्यः प्रत्यय For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59