Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। न विना भावर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः लिङ्गाख्यो भावाख्यस्तस्मादिविधः प्रवर्त्तते सर्गः ५२ अष्टविकल्पो दैवस्तैर्य ग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥५३॥ जई सत्वविशालस्तमोविशालच मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तम् ॥५४॥ सर्गः लिङ्गच्च तन्मानसर्गश्चतुर्दशभूतपर्यन्त उक्तस्तत्रैकैनैव सर्गेण पुरुषार्थसिय किमुभयविधसर्गेणेत्यत आह ॥ ५१ ॥ ___ भावैः प्रत्ययसविना लिङ्गं न तन्मात्रसर्गो न पूब्बपूर्वसंस्काराद दृष्टकारितत्वादुत्तरोत्तरदेहलम्भस्य लिङ्गेन तन्मात्रसर्गेण च विना भावनिवृत्तिन स्थूलसूक्ष्मदेहसाध्यत्वाइमादेरनादित्वाच्च सर्गस्य वौजाश्रावन्योन्याश्रयो न दोषाय तत्तज्जातीयापेक्षित्वेऽपि तत्तहातीनां परस्परानपेक्षित्वात्त. स्माद्भावाख्यो लिङ्गाख्यश्च विविधः प्रवर्तते सर्ग इति किञ्चा. न्यत् ॥ ५२ ॥ ___ तत्र दैवमष्टप्रकारं बाह्यं प्राजापत्य सौम्यमैन्द्रं गान्धवं याक्षं राक्षसं पैशाचमिति। पशुमृगपक्षिसरीसृपस्थावराणि भूतान्येव पञ्चविधानि तैश्च मानुषयोनिरेकैव इति चतुर्दशभूतानि त्रिष्वपि लोकेषु गुणत्रयमस्ति तत्र कस्मिन् किमधिकमुच्यते ॥ ५३॥ अवमित्यष्टसु देवस्थानेषु सत्वविशाल: सत्वविस्तारः सत्वोत्कट अर्द्धसत्व इति। तत्रापि रजस्तमसो स्तः। तमोविशालो मूलतः पखादिषु स्थावरान्तेषु सर्वः सर्गस्त मसाधि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59