Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
३५
पूर्वोत्पन्नमसक्त नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥४०
अनित्याः सूक्ष्मास्तषां नियताः सूक्ष्मास्तन्मात्रसंज्ञकास्तषां मध्ये नियता नित्यास्त रारब्धं शरीरं कर्मवशात् पशुमृगपक्षिसरोस्पस्थावरजातिषु संसरति धर्मवशादिन्द्रकादिलोकेष्वेवमेतवियतं सूक्ष्मशरीरं सरति यावत् ज्ञानमुत्पद्यते उत्पन्न ज्ञाने विहांच्छरोरं त्या मोक्षं गच्छति तस्मादेते विशेषाः सूक्ष्मा नित्या इति मातापिटजा निवर्तन्ते तत् सूक्ष्मशरोरं परित्यज्येहैव प्राणत्यागवेलायां मातापिटजा निवर्तन्ते मरणकाले मातापिटजं शरीरमिहैव निवयं भूम्यादिषु प्रलीयते यथा तत्त्व सूक्ष्म च कथं संसरति तदाह ॥ ३८ ॥
यदा लोका अनुत्पन्नाः प्रधानादिसर्ग तदा सूक्ष्म शरीरमुत्पत्रमिति। किञ्चान्यदसतं न संयुक्तं तिर्यग्योनिदेवमानुषस्थानेष सूक्ष्मत्वात् कुचिदसत पर्वतादिषु अप्रतिहतप्रसरं सरति गच्छति। नित्यं यावन्न ज्ञानमुत्पद्यते तावत् संसरति तच्च महदादिसूक्ष्मपर्यन्त महानादौ यस्य तन्महदादि बुहि. रहङ्कारो मन इति पञ्चतन्मावाणि सूक्ष्म पर्यन्तं तन्मात्रपर्यन्त संसरति शूलग्रहपिपीलिकावत् बौनपि लोकान् । निरूपभोग भोगरहितं तत् सूक्ष्म शरीरं पिटमाटजेन वाह्य - नोपचयेन क्रियाधर्मग्रहणाब्रोमेषु समर्थः भवतीत्यर्थः। भावैरधिवासितं पुरस्ताद्धावान् धर्मादीन् वक्ष्यामस्तैरधिवासितमुपरचितं लिङ्गमिति । प्रलयकाले महदादिसूक्ष्मपर्यन्त करणोपेतं प्रधाने लौयत असंसरयुक्त सदा सर्गकालमत्र वर्तते प्रकृतिमोहबन्धनबन्ध सत् संसरणादिक्रियाखसमर्थमिति
For Private and Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59