Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। ३३ सर्व प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् तन्मात्राण्यविशेषास्तेग्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥३८॥ प्रदीपकल्पाः प्रदीपवहिषयप्रकाशकाः परस्परविलक्षणा असदृशा भिन्नविषया इत्यर्थः। गुणविषया इत्यर्थः । गुणविशेषा गुणेभ्यो जाताः। कत्न पुरुषस्यार्थ बुद्धीन्द्रियाणि कर्मेन्द्रियायहङ्कारो मनश्चैतानि व स्वमर्थं पुरुषस्य प्रकाश्य बुद्धौ प्रयच्छन्ति बुद्धिस्थं कुर्वन्तीत्यर्थः । यतो बुद्धिस्थं सर्व विषयं सुखादिकं पुरुष उपलभ्यते । इदश्चान्यत् ॥ ३६ ॥ सर्वेन्द्रियगतं विष्वपि कालेषु सर्व प्रत्यु पभोगमुपभोगं प्रति देवमनुष्यतिथ्यग्बुद्दीन्द्रियकर्मेन्द्रियहारेण सान्तःकरणा बुद्धिः साधयति सम्पादयति यस्मात् तस्मात् सैव च विशिनष्टि प्रधानपुरुषयोविषयविभागं करोति प्रधानपुरुषान्तरं नानात्वमित्यर्थः सूक्ष्ममित्यनधिकततपश्चरणैरप्राप्यमियं प्रकृतिः सत्वरजस्तमसा साम्यावस्था इयं बुद्धिरयमहङ्कार एतानि पञ्चतन्मात्राण्ये कादशेन्द्रियाणि पञ्चमहाभूतान्ययमन्यः पुरुष एभ्यो व्यतिरिक्त इत्येव बोधयति बुद्धियस्यावापादपवर्गो भवति । पूर्वमुक्त विशेषा विशेषविषयाणि तत् के विषयास्तच्च दर्श यति ॥ ३७॥ यानि पञ्च तन्मात्राण्य हङ्कारादुत्पद्यन्ते ते शब्दतन्मात्र स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमेतान्यविशेषा उच्चन्ते देवानामते मुखलक्षणा विषया दुःखमोहरहितास्तेभ्यः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59