Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ सांख्यकारिका। बुड्डौन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शनकानि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥२६॥ उभयात्मकमत्र मनःसङ्कल्पकमिन्द्रियञ्चसाधर्म्यात् मंजितो नि:क्रियत्वात्तैजसेनाहङ्कारेण क्रियावता युक्तस्तन्मात्राण्युत्पादयति तेनोतं तेजमादुभयमिति एवं तैजसेनाहङ्कारणेन्द्रियाण्य कादश पञ्चतन्मात्राणि कृतानि भवन्ति सात्विक एकादशक इत्युक्तः यो वैकृतात् सालिकादहङ्गारादुत्पद्यते तस्य का संज्ञेत्याह ॥ २५ ॥ __चक्षुरादौनि स्पर्शनपर्यन्तानि बुद्धौन्द्रियाण्य च्यन्ते । स्पृश्यत अनेनेति स्पर्शनं त्वगिन्द्रियं तहाची सिद्धः स्पर्शनशब्दोऽस्ति तेनेदं पच्यते स्पर्शनकानीति शब्दस्पर्श रूपरसगन्धान् पञ्चविषयान् बुध्यन्त अवगच्छन्तीति पञ्चबुद्धौन्द्रियाणि। वाक्पाणिपादपायपस्थान् कर्मेन्द्रियाण्याहुः कर्म कुर्वन्तीति कर्म न्द्रियाणि। तत्र वाग्वदति हस्तौ नानाव्यापारं कुरुतः पादौ गमनागमनं पायुरुत्सर्ग करोति उपस्थ आनन्द प्रजोत्पत्त्या। एवं बुद्धीन्द्रियकर्मेन्द्रियभेदेन दशेन्द्रियाणि व्याख्यातानि मन एकादशकं किमात्मकं किंखरूपं चेति तदुच्यते ॥ २६ ॥ अत्रेन्द्रियवर्गे मन उभयात्मकं बुद्धौन्द्रियेषु बुद्धौन्द्रियवत् कर्मेन्द्रियेषु कर्मेन्द्रियवत् यस्माद् बुद्दीन्द्रियाणां प्रवृत्तिं कल्पयति कर्मेन्द्रियाणां च तस्माटुभयात्मकं मनः सङ्कल्पयतीति सङ्कल्प कम्। किञ्चान्यदिन्द्रियं च साधात् समानधर्मभावात् सात्विकाहाराट् बुद्धीन्द्रियाणि कर्मेन्द्रियाणि मनसा सहोत्पद्यमानानि मनसः साधर्म्य प्रति तस्मात्माधर्म्यान्मनोपौन्द्रियमेवमेतान्य कादशेन्द्रियाणि सात्विकादकतादहकारा. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59