Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
तस्माच्च विपर्यासात्सिव साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्था द्रष्टत्वमकर्टभावाश्च ॥ १६॥ ।
इति सिद्धम् ॥ किञ्चान्यत् वैगुण्यविपर्यायाच्चैव त्रिगुणभावविपर्य याच्च पुरुषबहुत्वं सिद्धम्। यथा सामान्य जन्मनि एकः सात्त्विक: सुखो। अन्यो राजसो दुःखौ। अन्यस्तामसो मोहवान्। एवं वैगुण्यविपर्य याबहुत्व सिधमिति । अकर्ता पुरुष इत्येतदुच्यते ॥ १८ ॥ ___ तस्माच विपर्यासात्तस्माच्च यथोक्तत्र गुण्यविपासादि.
र्य यानिर्गुण: पुरुषो विवेको भोक्तेत्यादिगुणानां पुरुषस्य यो विपर्यास उक्तस्तस्मात् सत्वरजस्तमःसु कर्तभूतेषु साक्षित्वं सिद्धं पुरुषस्येति योऽयमधिकतो बहुत्व प्रति। गुणा एव कर्तारः प्रवर्तन्त साक्षी न प्रवतं ते नापि निवर्तत एव । किञ्चान्यत् कैवल्य केवलभावः कैवल्यमन्यत्वमित्यर्थः । त्रिगुणेभ्यः केवलः। अन्यन्माध्यस्थ्यं मध्यस्थभावः परिव्राजकवत् मध्यस्थः पुरुषः। यथा कश्चित् परिव्राजको ग्रामीणष कर्षणार्थेषु प्रवृत्तषु केवलो मध्यस्थः पुरुषोऽप्येवं गुणेषु वर्तमानेषु न प्रवर्तते। तस्माद्रष्टुत्वमकर्तृभावश्च यस्मान्मध्यस्थस्तस्मादृष्टा तस्मादकर्ता पुरुषस्तेषां कर्मणामिति सत्वरजस्तमांसि त्रयो गुणाः कर्मकर्तृभावेन प्रवर्तन्ते न पुरुषः एवं पुरुषस्थास्तित्वं च सिद्धम्। यस्मादकर्ता पुरुषस्तत् कथमध्यवसायं करोति धर्म करिष्याम्यधर्म न करिष्यामौत्यतः कर्ता भवति न च कर्ता पुरुषः एवमुभयथा दोषः स्यादिति। अत उच्यते ॥ १८॥
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59