Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
तस्मात्तत्म योगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्ते व भवतीत्युदासीनः ॥२०॥ पुरुषस्य दर्शना) कैवल्यार्थं तथा प्रधानस्य । पङ्गन्धवटुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥
इह पुरुषश्चेतनात् तेन चेतनावभासं युक्त महदादि. लिङ्ग चेतनावदिव भवति यथा लोके घट: शीतसंयुक्त: शीतः उष्णसंयुक्त उष्ण एवं महदादिलिङ्ग तस्य संयोगात् पुरुषसंयोगाच्च तनावदिव भवति तस्माद् गुणा अध्यवसायं कुर्वन्ति म पुरुषः । यद्यपि लोके पुरुषः कर्ता गन्तेत्यादि प्रयुज्यते तथाप्यकर्ता पुरुषः कथं गुण कर्ट त्वं च तथा कतैव भवत्य: दासीनः गुणानां कर्त्तवे सति उदासीनोऽपि पुरुषः कर्तव भवति न कर्ता। अत्र दृष्टान्तो भवति यथाऽचौरथोरैः सह गृहीतचौर इत्यवगम्यते एवं त्रयो गुणाः कर्त्तारस्तैः संयुक्तः पुरुषोऽकर्तापि कर्ता भवति कः संयोगात्। एवं व्यताव्य. तज्ञानां विभागो विख्यातो यहिभागान्मोक्षप्राप्तिरिति । अथैतयोः प्रधानपुरुषयोः किंतुः सङ्घात उच्यते ॥ २० ॥
पुरुषस्य प्रधानेन सह संयोगो दर्शनार्थं प्रकृति महदादि कार्य्यभूतपर्यन्त पुरुषः पश्यति एतदर्थं प्रधानस्यापि पुरुघेण संयोगः। कैवल्यार्थं स च संयोगः पङ्गन्धवटुभयोरपि द्रष्टव्यः यथा एकः पङ्ग रैकश्चान्ध एतौ हावपि गच्छन्ती महता सामर्थ्यनाटव्यां सार्थस्य स्तेनकतादुपप्लवात् स्वबन्धुपरित्यक्ती दैवादितश्चेतच स्वगत्या च तौ संयोगमुपयातौ पुनस्तयोः स्वव. चसोविश्वस्तत्वेन संयोगो गमनायें दर्शनार्थं च भवत्यन्धेन पङ्गुः स्कन्धमारोपित एव शरीरारूदपङ्गदर्भितेन मार्गेणान्धी
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59