Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 128
________________ 122 कमलेशकुमार छ. चोकसी SAMBODHI ८. एवं तु यत् "जनिकर्तुः प्रकृतिः", "तत्प्रयोजको हेतुश्च" इत्यादावुच्यते - "निपातनात्समासः" इति, तदनुपपन्नम् । शेषषष्ठ्या एव समासस्य सिद्धत्वात् ॥ - पदमञ्जरी, उपर्युक्त संस्करण, भाग-२, पृ. ११४ ९. तुलना करो - "अपर आह -"क्तेन च पूजायाम्" इत्यादिषु कारकषष्ठ्या एव निषेधः । तदेव तु कादिकारकं यदा शेषरूपेण तिवक्ष्यते तदा भवत्यैव समास इति ॥ पदमञ्जरी, तत्रैव, पृ० ११४ १०. अयं च निषेधो नित्यः "जनिकर्तुः न"...इत्यादि निर्देशात् । तेन - हितकारकः, गुणविशेषक: इत्यादिप्रयोगोपपत्तिः ॥ प्रक्रियाकौमुदी, भा॰ २, पृ. १३१ ११. अपि चायं निषेधोऽनित्य इति । "जनिकर्तुः प्रकृतिः", तत्प्रयोजको हेतुश्च" इत्यादिनिर्देशाः ज्ञापयान्ति । ततश्च "निजत्रिनेत्रावतरत्वबोधिकाम्" इत्याधुपपन्नम् ॥ - प्र. कौ० प्रसाद टीका, सं० त्रिवेदी कमलाशंकर, पूना, सन् - १९२५, पूर्वार्धः पृ० ५०७ १२. कथं तर्हि "घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः" इति । शेषष्ठया समास इति कैयटः ॥- सिद्धान्त कौमुदी, सू० संख्या ७१० (सं० पंचौली बालकृष्ण, प्रका० चौखम्बा संस्कृत संस्थान, वाराणसी, तृतीय संस्करण, सन् १९८७, भाग-. २) पृ० २७ १३. अपां स्रष्टा, ओदनस्य पाचकः इति सम्बन्धषष्ठ्या समासो भवत्येव । स प्रतिषेधो नास्त्येव ॥ - चान्द्रवृत्तिः, (भाग १) सं० क्षितीशचन्द्र चेटर्जी, प्र० डेक्कन कॉलेज, पूना, सन् - १९५३, पृ० १९९. . १३अ- कर्तरीति शक्यमकर्तुम् तृचोऽकस्य च कर्तरि विधानात् । सत्यम् । तद्योगे कर्तरि विहितायास्तस्याः पूर्वेण वृत्त्यभावः सिद्धः सामर्थ्यादिह कर्तरि विहितस्याकस्य ग्रहणम् । तदेतत्कर्तृग्रहणं ज्ञापकं पूर्वप्रतिषेधो नित्यः आमनित्यस्तेन 'तीर्थकर्तारमर्हन्तम्' इत्येवमादि सिद्धम् ।। - द्रष्टव्य, जैनेन्द्रमहावृत्तिः ( सं. त्रिपाठी शनाथ प्रका. भारतीय ज्ञानपीठ, काशी, सन् १९५६, पृ० ६. १४. कर्तरीति शक्यमकर्तुम् ।... तदेतत्कर्तृगृहणं ज्ञापकं पूर्वप्रतिषेधो नित्यः अयमनित्यस्तेन "तीर्थकर्तारमर्हन्तम्" इत्येवमादिसिद्धम् ॥ तृनन्तेन वा "साधनं कृता" (जै. सू. १-३-२९) इति सः ।। -जैनेन्द्रवृत्तिः, ५६० (सं. त्रिपाठी शम्भुनाथ, काशी. सन्-१९५६) १५. "याजकादिभिः" । (है. सू. ३-१-७८)... आकृतिगणोऽयम् तेन... तथा अन्यत्कारकम्, विश्वगोप्ता, तीर्थकर्ता, तत्प्रयोजको हेतुश्च, जनिकर्तुः... इत्यादि सिद्धं भवति ॥ है. बृ. वृत्ति. - सिद्धहैमशब्दानुशासनम् (स्वोपज्ञबृहद्वृत्तिसंवलितम्) सं. मुनिवर्य वज्रसेन विजयजी; भेदुलाल कनैयालाल रिलीजीयस ट्रस्ट, मुंबई, संवत्-२०४२; भा. - १, पृ. ४७३ १६. भट्टोजि ने यहां तृजन्त का उल्लेख नहीं किया । उस के लिए वे स्वयं कहते है कि - "नेह तृजनुवर्तते, तद्योगे कर्तुरभिहिततत्वेन कर्तृषष्ठ्या अभावात् ।" अर्थात् यहां तृज् की अनुवृत्ति (मानने की आवश्यकता) नहीं है क्योंकि तजन्त शब्द के साथ कर्तरि-षष्ठीवाला पद कभी आ ही नहीं सकता। यदि एक तरफ कर्ता में तृच् हुआ होगा, तो दूसरी तरफ कर्ता - उक्त बन कर हमेशा प्रथमा-विभक्ति में ही रहेगा। १७. शब्दकौस्तुभः - २.२.१७. (सं. गोपालशास्त्री,वाराणसी, संवत्-१९८५) १८. जयादित्येनास्मिन् सूत्रे "कर्तृग्रहणं षष्ठीविशेषणम्" इत्युक्तम् । कर्तरि या षष्ठी, सा न समस्यत इत्यर्थः कृतः । एतद् महाभाष्यान्महद्विरुद्धमस्ति । कथम् ! महाभाष्यकारेणास्य सूत्रस्य "पुरां भेत्ता" "अपां स्रष्टा," "यवानां लावकः" इति त्रीण्युदाहरणानि दत्तानि । अत्र सर्वत्र कर्मणि षष्ठी । जयादित्येन तृजन्तस्योदाहरणमपि नोक्तम् ।।... अष्टाध्यायी-भाष्यम् कर्ता-दयानन्द सरस्वती, अजमेर, वि. सं. १९८४, भा. १, पृ. २४४ १९. भाष्यप्रदीप में कैयट ने ऐसा ही सूत्रपाठ दिया है। द्रष्टव्यः-"...क्वचित्तु" तृजकाभ्यां कर्तरि चे"ति प्रतिषेधेनेत्यभि प्रायेणाकर्तरीत्युक्तम्॥"-भाष्यप्रदीपः, पृ. ४३४ (प्र. मोतीलाल बनारसीदास, संस्करण, दिल्ली, सन् भाग-२) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188