________________
122
कमलेशकुमार छ. चोकसी
SAMBODHI
८. एवं तु यत् "जनिकर्तुः प्रकृतिः", "तत्प्रयोजको हेतुश्च" इत्यादावुच्यते - "निपातनात्समासः" इति, तदनुपपन्नम् ।
शेषषष्ठ्या एव समासस्य सिद्धत्वात् ॥ - पदमञ्जरी, उपर्युक्त संस्करण, भाग-२, पृ. ११४ ९. तुलना करो - "अपर आह -"क्तेन च पूजायाम्" इत्यादिषु कारकषष्ठ्या एव निषेधः । तदेव तु कादिकारकं यदा
शेषरूपेण तिवक्ष्यते तदा भवत्यैव समास इति ॥ पदमञ्जरी, तत्रैव, पृ० ११४ १०. अयं च निषेधो नित्यः "जनिकर्तुः न"...इत्यादि निर्देशात् । तेन - हितकारकः, गुणविशेषक: इत्यादिप्रयोगोपपत्तिः ॥
प्रक्रियाकौमुदी, भा॰ २, पृ. १३१ ११. अपि चायं निषेधोऽनित्य इति । "जनिकर्तुः प्रकृतिः", तत्प्रयोजको हेतुश्च" इत्यादिनिर्देशाः ज्ञापयान्ति । ततश्च
"निजत्रिनेत्रावतरत्वबोधिकाम्" इत्याधुपपन्नम् ॥ - प्र. कौ० प्रसाद टीका, सं० त्रिवेदी कमलाशंकर, पूना, सन् -
१९२५, पूर्वार्धः पृ० ५०७ १२. कथं तर्हि "घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः" इति । शेषष्ठया समास इति कैयटः ॥- सिद्धान्त कौमुदी, सू०
संख्या ७१० (सं० पंचौली बालकृष्ण, प्रका० चौखम्बा संस्कृत संस्थान, वाराणसी, तृतीय संस्करण, सन् १९८७, भाग-.
२) पृ० २७ १३. अपां स्रष्टा, ओदनस्य पाचकः इति सम्बन्धषष्ठ्या समासो भवत्येव । स प्रतिषेधो नास्त्येव ॥ - चान्द्रवृत्तिः, (भाग
१) सं० क्षितीशचन्द्र चेटर्जी, प्र० डेक्कन कॉलेज, पूना, सन् - १९५३, पृ० १९९. . १३अ- कर्तरीति शक्यमकर्तुम् तृचोऽकस्य च कर्तरि विधानात् । सत्यम् । तद्योगे कर्तरि विहितायास्तस्याः पूर्वेण वृत्त्यभावः सिद्धः
सामर्थ्यादिह कर्तरि विहितस्याकस्य ग्रहणम् । तदेतत्कर्तृग्रहणं ज्ञापकं पूर्वप्रतिषेधो नित्यः आमनित्यस्तेन 'तीर्थकर्तारमर्हन्तम्' इत्येवमादि सिद्धम् ।। - द्रष्टव्य, जैनेन्द्रमहावृत्तिः ( सं. त्रिपाठी शनाथ प्रका. भारतीय ज्ञानपीठ, काशी, सन् १९५६,
पृ० ६. १४. कर्तरीति शक्यमकर्तुम् ।... तदेतत्कर्तृगृहणं ज्ञापकं पूर्वप्रतिषेधो नित्यः अयमनित्यस्तेन "तीर्थकर्तारमर्हन्तम्"
इत्येवमादिसिद्धम् ॥ तृनन्तेन वा "साधनं कृता" (जै. सू. १-३-२९) इति सः ।। -जैनेन्द्रवृत्तिः, ५६० (सं. त्रिपाठी
शम्भुनाथ, काशी. सन्-१९५६) १५. "याजकादिभिः" । (है. सू. ३-१-७८)... आकृतिगणोऽयम् तेन... तथा अन्यत्कारकम्, विश्वगोप्ता, तीर्थकर्ता,
तत्प्रयोजको हेतुश्च, जनिकर्तुः... इत्यादि सिद्धं भवति ॥ है. बृ. वृत्ति. - सिद्धहैमशब्दानुशासनम् (स्वोपज्ञबृहद्वृत्तिसंवलितम्) सं. मुनिवर्य वज्रसेन विजयजी; भेदुलाल कनैयालाल रिलीजीयस ट्रस्ट, मुंबई, संवत्-२०४२; भा. - १, पृ.
४७३ १६. भट्टोजि ने यहां तृजन्त का उल्लेख नहीं किया । उस के लिए वे स्वयं कहते है कि - "नेह तृजनुवर्तते, तद्योगे
कर्तुरभिहिततत्वेन कर्तृषष्ठ्या अभावात् ।" अर्थात् यहां तृज् की अनुवृत्ति (मानने की आवश्यकता) नहीं है क्योंकि तजन्त शब्द के साथ कर्तरि-षष्ठीवाला पद कभी आ ही नहीं सकता। यदि एक तरफ कर्ता में तृच् हुआ होगा, तो दूसरी तरफ
कर्ता - उक्त बन कर हमेशा प्रथमा-विभक्ति में ही रहेगा। १७. शब्दकौस्तुभः - २.२.१७. (सं. गोपालशास्त्री,वाराणसी, संवत्-१९८५) १८. जयादित्येनास्मिन् सूत्रे "कर्तृग्रहणं षष्ठीविशेषणम्" इत्युक्तम् । कर्तरि या षष्ठी, सा न समस्यत इत्यर्थः कृतः । एतद्
महाभाष्यान्महद्विरुद्धमस्ति । कथम् ! महाभाष्यकारेणास्य सूत्रस्य "पुरां भेत्ता" "अपां स्रष्टा," "यवानां लावकः" इति त्रीण्युदाहरणानि दत्तानि । अत्र सर्वत्र कर्मणि षष्ठी । जयादित्येन तृजन्तस्योदाहरणमपि नोक्तम् ।।... अष्टाध्यायी-भाष्यम्
कर्ता-दयानन्द सरस्वती, अजमेर, वि. सं. १९८४, भा. १, पृ. २४४ १९. भाष्यप्रदीप में कैयट ने ऐसा ही सूत्रपाठ दिया है। द्रष्टव्यः-"...क्वचित्तु" तृजकाभ्यां कर्तरि चे"ति प्रतिषेधेनेत्यभि
प्रायेणाकर्तरीत्युक्तम्॥"-भाष्यप्रदीपः, पृ. ४३४ (प्र. मोतीलाल बनारसीदास, संस्करण, दिल्ली, सन् भाग-२)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org