Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 180
________________ जितेन्द्री .us 174 SAMBODHI ३. च नित्यैकस्वभावक्षतिः इति पाठो समीचीनो भाति । ४. परिणामानित्यत्वं । पाठा० ५. सर्वथा नित्यवत् । पाठा० ६. त्रैलोक्यमेव क्षणत्ति । पाठा० ७. वादृष्ट । पाठा० ८. तथा येन रूपेण भेदस्तेनाभेदो येन चाभेदस्तेन भेदोऽपि स्यात्, इति सङ्करः । पाठा० ९. नैकान्तरूपतासिद्धिः । पाठा० १०. अनेकान्तबाधकं । पाठा० ११. परस्परविरुद्धधर्मत्वात् । पाठा० १२. चासत्त्वस्यैकस्मिन् । पाठा० १३. सारूप्यात्तद्वतो। पाठा० १४. विरोधो बाधक इत्यप्यसत्यम् । पाठा० १५. अथानयोः । पाठा० १६. निर्बाधं प्रत्यक्षबुद्धौ । निर्बाधप्रत्यक्षं बुद्धौ ॥ पाठा० १७. अभ्युपगतत्वात् । पाठा० १८. चेतनं तु । पाठा० १९. न्यायान्तरान्निराकर्त्तव्यः । पाठा० २०. साध्यान्तरं प्रत्यपि, उतान्यथेति । पाठा० २१. भेदाभेदयोरेकाधिकरणत्वेन प्रत्यक्षबुद्धौ प्रतिभासनात् । पाठा० २२. प्रकर्षेणाज्ञो न स्यात् । पाठा० २३. अभ्युपपद्यते (अभ्युपगम्यते) । पाठा० २४. अथेत्थमभिदधीथाः । पाठा० २५. समीचीनतामुपचिन्वन्ति । पाठा० अथेत्थमाचक्षीथाः- | पाठा० २७. चैतन्यवन्ति तद्विनाकृतानि वा । पाठा० २८. महत्तरचैतन्यमुत्पादयेयुरिति । पाठा० २९. पूर्वं प्रसूतिः । पाठा० ३०. जीवकृतत्वानुपपत्तिजीवकृतत्वेऽनादित्वविरोधात् । पाठा० ३१. तथा तथा । पाठा० ३२. तद्युक्तश्च । पाठा० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188