Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
॥ अहम् ॥ महाकविश्रीरामचन्द्रसूरिरचितं रघुविलासनाटकम् ।
[प्रथमोऽङ्कः] सतीं यः केवलां दृष्टिं हृतामत्युग्रकर्मणा । तीर्खा मोहाब्धिमानैषीद् वीरायास्मै नमो नमः ॥ १॥
(नान्द्यन्ते) सूत्रधारः- ( सप्रमोदम्) सीतां काननतो जहार विहितव्याजः पुरा रावण
स्तं व्यापाद्य रणेषु तां पुनरथो रामः समानीतवान् । एतस्मै कविसूक्तिमौक्तिकमणिवात्यम्भसे भूर्भुवः
स्वामोहनकार्मणाय सुकथारनाय नित्यं नमः ॥२॥ भवतु तावत् । अहं सामाजिकादेशमनुतिष्ठामि । (इति परिक्रामति । )
(प्रविश्य ) चन्द्रकः-भाव! कथं विस्मयाङ्कुरितरोमाञ्चकोरकदन्तुरो विलोक्यसे? ।
सूत्रधारः-मारिप! समाजलोकस्य प्रवन्धरामणीयकविशेषपरिज्ञानचातुरीसम्पदा चमत्कृतोऽस्मि ।
चन्द्रकः- भाव ! समिद्धरसानुबन्धे कुत्र प्रबन्धे समलङ्कृतसम्पदा सभासदां सादरं चेतः ।
सूत्रधारः-मारिष ! श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासन विधानवेधसः श्रीमदाचार्यहेमचन्द्रस्य शिष्यं रामचन्द्रमभिजानासि? ।
चन्द्रकः-(साक्षेपम्) पञ्चप्रबन्धमिषपञ्चमुखानकेन
विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः। विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं
कस्तं न वेद सुकृती किल रामचन्द्रम् ? ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102