Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलासनाटकम् - प्रथमोऽङ्कः।
( कौशल्या प्रविशति ।) कौशल्या-इत्तिके वि अत्थे कीस अजउत्तो खेयमुबहदि? । रामभद्दभरहाणं को णाम विसेसो ।
सुबुद्धिः -( सप्रमोदं प्रणम्य ) साधु देवि! कोशलकुलनभस्तलचन्द्रिके! साधु । पतिव्रतानामेष एव वचोविलासः ।
राजा-अमात्य !
न रामस्तैः स्तुत्यैर्नियतमभिरामः सुतगुणै___ रुताहो ! व्यक्तं मे विशदगुणगृह्यं न हृदयम् ।
तदेतत् कैकेयीवचनमुपकापि यदहं, ___ मरुन्मैत्रीहार्येन तनुतनुखण्डैर्विदलितः॥ १० ॥ कौशल्या-पंडिहदममंगलं । सुबुद्धिः-किमिदममङ्गलाभिधानम् ? ।
राजा- (सखेदम् ) अमात्य! अतः परममङ्गलानि भूयांसि रघुकुले भविष्यन्ति । (पुनः विमृश्य )
इतः सत्योच्छेदो रघुकुलकलङ्कप्रथमभूः,
सुतस्य श्लाघ्यस्य प्रवसनमितोऽकीर्तिपटहः । अकाण्डे तत् किञ्चित् प्रभवति विधेयं विधिवशाद्,
न चाऽऽदातुं हातुं न च यदिह शक्यं कथमपि ॥ ११ ॥ ( पुनः सुबुद्धिं प्रति ) अमात्य ! किमिदानीमाचरामि ? ।
सुबुद्धिः-अस्मिन्नर्थे देव एव कृत्या-ऽकृत्यविदुरः, न पुनरस्मादृशः कश्मलदृशः ।
राजा-देवि ! किमिदानी दशरथस्य कृत्यम् ? । कौशल्या-रामभद्दवणपवासणं । राजा-यद्ययमर्थो देव्या अपि सम्मतस्तदानीम् - निस्त्रिंशते ! भव पुरो, व्रज साधुवाद !,
दाक्षिण्य ! मुश्च, विरम प्रियवादगर्व !। जिह्वे ! यतख निरवद्यचरित्रपात्रं,
पुत्रं प्रवासयितुमेष विधेर्नियोगः ॥ १२ ॥ १) इयत्यपि अर्थे कस्माद् आर्यपुत्रः खेदमुदहति ? । रामभदभरतयोः को नाम विशेषः ? । २) यदेतत् उ०। ३) प्रतिहतममङ्गलम् । ४) रामभद्रवनप्रवासनम् । ५) देव्याऽपि उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102