Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 64
________________ रघुविलासनाटकम् - पञ्चमोऽङ्कः। ( रावणो विमृश्य वैनतेयस्य कर्ण एवमेव । ) (वैनतेयो निष्क्रान्तः ।) (प्रविश्य चन्द्रराशिः प्रणमति । ) रावणः-( साक्षेपम् ) अरे बलीमुख ! किमेष लङ्कामधिगतवानसि ? । चन्द्रराशिः - इदमादिशन्ति तुभ्यं रामभद्रपादाः । रावणः- ( चन्द्रहासं परामृश्य सखेदम् ) कोऽप्यस्ति काननचरः स च रावणाय, क्रुद्धः समादिशति दतमुखेन कृत्यम् । श्रीचन्द्रहास ! मुषितेन्द्रवधूविलास ! दृष्टस्त्वया हतविरिञ्चिविचारसारः ॥ २४ ॥ चन्द्रराशि:तस्य प्रियां दशरथस्य वधूं विदेह भर्तुः सुतामभिरिरंसु पिशाचतोकम् । श्रीचन्द्रहास ! मुषितेन्द्रवधूविलास ! ___ दृष्टस्त्वया हतविरिञ्चिविचारसारः ॥ २५॥ रावणः-(सक्रोधम् ) अरे ! पुनरेवेदं व्याहर। ( चन्द्रराशिस्तदेव पठति ।) रावणःहित्वा वैनयिकं प्रयात रिपुतां, पुष्णीत रोधं पुरे, वाचालास्त, विधत्त दतललितं, स्वेच्छाऽपराधेषु वः। सर्वस्यापि विकर्मणो दिविषदां कौपीनदीक्षागुरुः, प्रायश्चित्तमसावसिर्घटयिता श्रीचन्द्रहासो रणे ॥ २६ ॥ (प्रविश्य) राक्षसः-भट्टा! हणुअंतपिया पवणंजए दारि चिढदि । रावणः- शीघ्रं प्रवेशय । ( राक्षसो निष्क्रान्तः ।) (प्रविश्य पवनञ्जयः प्रणमति ।) चन्द्रराशि:-(प्रत्यभिज्ञाय स्वगतम् ) हनूमत्पिता रावणमनुसरतीति महदरिष्टं वानरवंशस्थ । पवनञ्जयः-( सदैन्यम् ) १) किमर्थ उ० । २) भर्तः ! हनूमपिता पवनञ्जयः द्वारि तिष्ठति । - - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102