Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 82
________________ रघुविलासनाटकम् सप्तमोऽङ्कः। मय:-- प्रमृमरमविलम्ब भूर्भुवःस्वस्त्रयेऽस्मि न्नमरनगरनाथोन्माथवाणिज्यजन्म । परयुवतिरिरंसाघोरहीरवन्धे विधुरयसि मुधैव स्वं यशो हा ! किमतत ? ॥ १४ ॥ रावणः -- ( सरोपम् ) परयुवतिरसाविति प्रलापो, नियतमयं तव विसाप्रमादः । उदवहमहमेव पूर्वमेतां. ननु मनसा शबरः करेण पश्चात् ॥ १५ ॥ मीता-- ( सरोगम् ) हँदास! पडिहदो सि । ( पुनर्मालती प्रति ) सच्चकं य्येव विसल्लाए लक्खणस्स सत्ती अवहरिदा? । मालती-किमन्नहा भट्टिणीए विन्नवीयदि ? । रावणः -- ( विमृश्य चन्द्रं प्रति ) समादिश शुकनासं कुन्दं च । चन्द्रराशि:--किमादिशामि? | ( रावणः कर्ण एवमेव ।) (चन्द्रो निष्क्रान्तः ।) मयः- ( सविनयम्) परित्रातुं लोकत्रितयमखिलं कण्टककथा मनैषीदस्तं यः स भवति किमात्मम्भरिमनाः ? । अनः सीतामेतां त्यज जरठरागास्पदमपि, प्रियेभ्यः प्राणेभ्यः स्पृहयतु समाजः पलभुजाम् ॥ १६ ॥ रावणः - ( विहस्य ) प्रपद्यन्तां तावत् तनुमपि च वेलां त्रिचतुराः, करा: पुण्यां सीताकुचकलश-वक्त्राम्बुजदशाम् । विगाढे निःशेषां त्रिजगदवतारे फलकथां, विधातास्मः सर्व तदनु कृतकृत्याः खलु वयम् ।। १७॥ (सीता सजुगुप्सं की पिधत्ते मयः-- ( सखेदमपवार्य ) वत्से! असाध्योऽयमम्माशा मिनी देवस्य वैदेहीपरि एभाभिलापव्याधिः । तद् प्रजामो वयं यथास्थानम् । १) प्रायमरबलिम्बन्धो भू उ ) हताश! निहतोऽमि । सत्यमेन विशल्यया लक्षाणस्य शकिरपहृता । ३) किमन्यथा भट्टिभ्य विज्ञप्यने ? । रघु. मा. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102