Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
३२
महाकविश्रीरामचन्द्रसरिरचितं
कलकण्ठः - किमेप लङ्कापतिर्वैदेहीविरहानलाभितापमनुभवति ? । ( ततः प्रविशति रावणः कुन्तलक | )
रावणः - कुन्तलक !
दम्भोलिदण्डोsपि पुरा व्यधत्त, बाधां न यस्याssवसौण्डदोष्णः । तां तस्य सीतां स्मरतः प्रकामं,
कामेन का मे न कृता व्यथाऽन्तः ? ॥ ५ ॥
( विमृश्य ) अभिनवावतार शृङ्गारकमनीयकान्तिर्मधुरयं मधुरतरुणिमाया विदेहदुहितुः कामपि मुदमावहति वा न वा ? |
कुन्तलकः -
नवावतारहृयोsपि मधुस्तस्या मृगीदृशः ।
त्वां विना भूर्भुवः स्वः श्रीकान्त । कां तनुतां मुदम् ? ॥ ६ ॥ रावणः - ( साधासम् ) कञ्चिदस्मविरहानलो मैथिलीमपि विवयति ? | कुन्तलकः -यथा कथां प्रथयति त्रिजटा तथा यदि सत्यं तदा मैथिलीमपि युष्मद्विरहानलो वियतीति वितर्कयामि ।
रावणः - कथयति जानकी वियोगवार्त्ता प्रतिवासरं त्रिजटा । वयं पुनः कामपि कामार्त्तिं न लक्ष्यामः ।
कुन्तलकः - किमेवमादिशति देवः ? |
प्रायेण पुंसि परिरम्भण- चुम्बनानि, संतन्यते स्फुरति वामदृशां स्मरार्त्तिः । एतास्ततः कतिपयाः प्रियविप्रयोगे,
कालं क्षिपन्ति कुसुमेषुविकारवन्ध्याः ॥ ७ ॥
रावणः - ( साक्षेपम् ) रावणः खल्वहमनिच्छन्तीनां परयुवतीनामालिङ्गनचुम्बन दीन कामार्त्तिप्रबोधोपायान् प्रसभं किमनुतिष्ठामि ? | (ऊर्द्धमवलोक्य ) कथमयं मरीचिमालाभिरपनयन्नम्भोजखण्डस्य वदनमुद्रामुदयाचलचूलिकां समलङ्करोति विश्वैकलोचनं विरोचनः ? ।
व्यर्थ स्मापयसे बहूनि कमलान्यादित्य ! तन्मैथिलीवक्राम्भोरुहमेकमेव यततां स्मेरं विधातुं भवान् । स्मेरेऽस्मिन् परितापकारिणमतिक्षुद्रं क्षपायाः पतिं, क्षित्वा त्वां क्षणदाखपि प्रथयति स्फूर्जत्प्रभं रावणः ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102