Book Title: Raghuvilasa Natakam
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 21
________________ महाकविश्रीरामचन्द्रसूरिरचितं ( गन्धर्वः प्रणमति । ) कौशल्या - (सास्रम् ) गन्धय । पिच्छ केगेईए की दिसं कर्द ? | गन्धर्वकः – ( ससम्भ्रमम् ) देवि ! कैकेयी किं कृतवती ? | कौशल्या - ऐदं पच्छा कहिस्सं । संपदं दाव दंसेहि मग्गं, जेण जीविदसेसं अञ्जउत्तं संभावयामि । ४ ( सर्वे सत्वरं परिक्रामन्ति । ) ( ततः प्रविशति मूच्छितो राजा दशरथः सुबुद्धिप्रभृतिकश्च परिवारः । ) सुबुद्धिः - (सखेदमुच्चैः स्वरम् ) न्याय ! स्थानमुपैहि किञ्चिदपरं, सौजन्य ! पुण्यक्षयो जात [स्ते, गुरुते ! हताऽसि, विनय ! प्राप्तोऽसि दीनां दशाम् । आधारो भवतामयं दशरथक्षोणीधरो दैवतः, कैकेयीकुलिशेन हन्त । पतता निर्मूलमुन्मूल्यते ॥ ८ ॥ सुमित्रा - ] अञ्जउत्त ! जाव तुमं अखंडिदसचव्वओ अक्खयसरीरो अ चिरं रज्जं पालेसि तव कथं मे मणोरहरहो भज्जदि ? | सुबुद्धि: - साधु देवि ! पतिव्रते ! साधु । सुमित्रा - अजउत्त ! केगेई किं विन्नवेदि ? । दशरथ: - येन रघुकुलयशः कलङ्कयते तद् विज्ञपयति । सुमित्रा - तहा वि किं ? । राजा - इदं विज्ञपयति ? | ( सवाष्पं पत्रमर्पयति । ) ( सुमित्रा वाचयति । ) जंइ सच्चं सच्चरई वरेण भरहस्स तो सिरिं देहि । सोलस वरिसाणि तहा वणवासं रामभद्दस्स ॥ ९ ॥ १ ) गन्धर्वक ! पश्य कैकेय्या कीदृशं कृतम् ? । २) एतत् पश्चात् कथयिष्यामि । साम्प्रतं तावद् दर्शय मार्गम्, येन जीवितशेषं आर्यपुत्रं सम्भावयामि । ३) एतदन्तरे तालपत्रीय प्रतिसत्कं सप्तमं पत्रं त्रुटितमिति उद्धारानुसारेणात्रानुसन्धितम् । ४ ) आर्यपुत्र ! यावत् त्वं अखण्डितसत्यव्रतः अक्षतशरीरश्व चिरं राज्यं पालयसि तावत् कथं मे मनोरथस्थः भज्यते ? | ५ ) आर्यपुत्र ! कैकेयी किं विज्ञपयति ? | ६ ) तथापि किम् ? । 1 ७ 9 ) यदि सत्यं सत्यरतिः वरेण भरतस्य ततः श्रियं देहि । पोडश वर्षाणि तथा वनवासं रामभद्रस्य ॥ ९ ॥ ८) पुणो उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102