________________
आदि के कारण विभिन्न कृतियों में भाषा के सन्दर्भ में कुछ भिन्नता या असदृशता भी रही है, पर वह बहुत महत्त्वपूर्ण नहीं है । अस्तु, षट्खण्डागम की भाषा जैन शौरसेनी प्राकृत है। मूल-सूत्रों तथा टीका की भाषा में जो यत्किंचित् भिन्नता है, उसका उत्तर देश, काल एवं परिस्थिति के व्यवधान में स्वयं खोजा जा सकता है।
शौरसेनी प्राकृत की मुख्य विशेषताएँ: – शौरसेनी प्राकृत की निम्नांकित मुख्य विशेषताएँ हैं ।
इसमें मध्यवर्ती क् के स्थान पर ग्, त् के स्थान पर द् तथा थ् के स्थान पर घ् होता है। वर्तमान काल प्रथम पुरुष एक वचन क्रिया में 'दि' लगता है । पूर्वकालिक क्रियात्मक अव्यय में प्रायः उअ, तु एवं 'दूण' प्रत्यय का प्रयोग होता है ।
संदर्भ-सूची
1. प्राकृत साहित्य का इतिहास, पृ० 673-74
2. विशिष्ट प्रज्ञात्मक ऋद्धि-सम्पन्न
3. “ श्री वीरसेन इत्यात्तभट्टारकपृथुप्रथः, पारदृश्वाधिविश्वानां साक्षादिव केवली । यस्य नैसर्गिकीं प्रज्ञां दृष्ट्वा सर्वार्थगामिनीम्, जाताः सर्वज्ञसद्भावे निरारेका मनीषिणः । । यं प्राहुः प्रस्फुरब्दोधरीधितिप्रसरोदयम्, श्रुतकेवलिनं प्राज्ञाः प्रज्ञाश्रमणमुत्तमम्। प्रसिद्धसिद्धसिद्धान्तवार्धिवाधौतशुद्धधीः सार्द्धं प्रत्येकबुद्धैर्यः स्पर्धते श्रीद्धबुद्धिभिः।।" - ( जयधवला - प्रशस्ति 19, 21-23 )
4. “ पुस्तकानां चिरत्नानां, गुरुत्वमिह कुर्वता ।
येनातिशयिताः पूर्वे सर्वे पुस्तकशिष्यकाः । । " – (वही, 24 )
5. “ श्री वीरसेन इत्याप्तभट्टारकपृथुप्रथः, स नः पुनातु पूतात्मा वादिवुन्दारको मुनिः । लोकवित्त्वं कवित्वं च स्थितं भट्टारके द्वयम्, वाग्मिता वाग्मिनो यस्य वाचा वाचस्पतेरपि ।। ” - ( आदिपुराण उत्थानिका, 55-56)
6. “ धवलां भारतीं तस्य कीर्त्तिं च शुचिनिर्मलाम् ।
धवलीकृतनिःशेष-भुवनां तां नमाम्यहम् ।। " – ( आदिपुराण उत्थानिका 58 ) 7. “काले गते कियत्यपि ततः पुनश्चित्रकूटपुरवासीं, श्रीभानेत्वाचार्यो बभूव सिद्धान्ततत्त्वज्ञः । तस्य समीपे सकलं सिद्धान्तमधीत्य वीरसेनगुरुः, उपरितननिबन्धनाद्यधिकारानष्ट च लिलेख । । आगत्य चित्रकूटात्ततः स भगवान् गुरोरनुज्ञानात्, वाटग्रामे चात्रानतेन्द्रकृतजिनगृहे स्थित्वा। व्याख्याप्रज्ञप्तिमवाप्य पूर्वषट्खण्डतस्ततस्तस्मिन्, उपरितनबन्धनाद्यधिकारैरष्टादशविंकल्पैः । । सत्कर्मनामधेयं षष्ठं खण्डं विधाय संक्षिप्य, इति षण्णां खण्डानां ग्रन्थसहस्रैर्द्विसप्तत्या । प्राकृतसंस्कृतभाषा-मिश्रां टीकां विलिख्य धवलाख्याम्, जयधवलां च कषाय-प्राभृतके चतसृणां विभक्तीनाम् ।।
विंशतिसहस्रसद्ग्रन्थरचनया संयुतां विरच्य दिवम्, यातस्ततः पुनस्तच्छिष्यो जयसेन ( जिनसेन) गुरुनामा । तच्छेषं चत्वारिंशता सहस्रैः सभापितवान्, जयधवलैवं षष्टिसहस्रग्रन्थोऽभवट्टीका।।” - ( श्रुतावतार, 177-84)
प्राकृतविद्या+अक्तूबर-दिसम्बर '98
OO 48