Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२००
पार्श्वभ्युदयकाव्यं त्वां ध्यायन्त्या विरहशयनाभोगमुक्ताखिलाङ्गयाः __ शङ्के तस्या मृदुतलमवष्टभ्य गण्डोपधानम् । हस्तन्यस्तं मुखमसकलव्यक्ति लंबालकत्वा
दिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तिर्विभर्ति ॥२७॥२०॥२१॥ त्वामिति ॥ विरहशयनाभोगमुक्ताखिलाझ्याः विरहशयनाभोगात् विरहोषितशयनस्थानात् मुक्तमखिलाङ्गं यस्यास्तस्याः । त्वां भवन्तम् । ध्यायन्त्याः स्मरन्त्याः। तस्याः कामिन्याः। “असहनञ्-'इतिङी । मृदुतलं कोमलतलम् । गण्डोपधानं गण्डोपबर्हम् । “ उपधानं तूपबहम् ” इत्यमरः । अवष्टभ्य अवलम्ब्य । हस्तन्यस्तं हस्ते करे न्यस्यते स्म तथोक्तम् । लम्बालकत्वात् संस्काराभावेन लम्बमानकुन्तलत्वात् । असकलव्यक्ति असंपूर्णा व्यक्तिः यस्य तत् । मुखं वदनम् । त्वदुपसरणक्लिष्टकान्तेः तवानुसरणेन मेघाश्रयेण क्लिष्टाऽतीक्ष्णा कान्तिः यस्य तस्य । इन्दोः चन्द्रस्य । दैन्यं शोच्यताम् । बिभात । शङ्के एवं शङ्कयामि ॥२७॥ तस्याः पीडां रहयितुमलं तौ च मन्ये मृगाक्ष्या
मद्गहिन्याः सहसहचरी सेवते यो द्वितीया । रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ॥ २८ ॥ तस्या इति ॥ अत्र गृहोपवने । सहसहचरी विकल्पितः सभावः । “ वयस्याली सहचरी” इति धनञ्जयः । द्वितीया द्वयोः पूरणा द्वितीया । यौ वृक्षौ । सेवते भजते । कुरबकवृतेः कुरबक एव वृतिरावरणं यस्य तस्य । “सैरेयकस्तु झिंटी स्यात्तस्मिन्कुरबकोरुणे” इत्यमरः । माधवीमण्डपस्य मधौ वसन्ते भवा माधवी तस्याः मण्डपस्तस्य अतिमुक्तलतागृहस्य । “ अतिमुक्तः पुण्ड्रकः

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292