Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२५०
पार्श्वाभ्युदयकाव्यं
1
विक्रान्तः ” इत्यमरः । मे मम कान्तायाः । युक्ति युक्तियुक्तम् । प्रतिवचनकं प्रत्युत्तरम् । देहि देयाः । माम् । वृथाशां व्यर्थाभिलाषवतीम् । मा कार्षीः मा कृथाः । ननु भो प्रिये । अहम् । विगणयन् योगान्ते सत्यमेवं विहरिष्यामीति मनस्यावर्तयन् । आत्मानं माम् । आत्मनैव स्वेनैव । प्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । अवलम्बे धारयामि यथाकथंचिज्जीवामीत्यर्थः । तत् तस्मात् कारणात् । कल्याणि भो सौभाग्यवति । “बह्लादेः" इति ङी । अनेन सौभाग्येनाहं जीवामीत्याशयः । त्वमपि अहमिव भवत्यपि । नितराम् अत्यन्तम् सुतरां वा । कातरत्वम् अधीरत्वम् । " अधीरे कातरख़स्ते " इत्यमरः । मा गमः मा ग्रच्छ । गमेर्लुङ् । इत्येतद्वचः । ते तव । यदि च । रुचितं चेत् तर्हि । तदा तत्समये । भाष्यं वक्तव्यम् । एवं वक्तुमभिलाषा चेत् ब्रूहीति भावः ॥ ४४ ॥
एवं प्रायां निकृतिमसुरः स्त्रीमयीमाशु कुर्वन् व्यर्थोद्योगः समजनि मुनौ प्रत्युतागात्स दुःखम् । कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४५ ॥ ॥ ४९ ॥ ४६ ॥
,,
एवमिति ॥ मुनौ पार्श्वनाथे । असुरः दैत्यः । एवम् । प्रायां बहुलाम् । “ प्रायो भूम्नयन्तगमने ” इत्यमरः । स्त्रीमयीं स्त्रीविकारामू स्त्रीप्रकृतिं वा । निकृतिं शाठ्यम् । " कुसृतिर्निकृति: शाठ्यम् इत्यमरः । आशु शीघ्रम् । कुर्वन् वितन्वम् । व्यर्थो - द्योगः निष्फलप्रयत्नः । समजनि समजायत । प्रत्युत किं पुनः । सः दैत्यः । दुःखं व्यथाम् । अगात् अगमत् । तथाहि एकान्तं केवलम् । अत्यन्तमिति वा पाठः । अत्यन्तं नियतम् । सुखं सौख्यम् । पुरुषस्य उपनतं प्राप्तमिति प्रश्नः । एकान्ततः नियमेन । दुःखं वा दुःखमपि । कस्यापनतम् । किन्तु । दशा सुखदुःखयोरवस्था |

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292