Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
सटीकम् ।
२४७ अनेन प्रकारेण । कामाकुलितहृदया कामेन आकुलितं भ्रान्तं हृदयं चित्तं यस्याः सा । चक्रवाकीव चक्रवाकवनितेव । तप्ता विरहदग्धा । प्राणारक्षं प्राणानामारक्षस्तम् असुपालकम् । भवन्तं त्वाम् । चिन्तयन्ती स्मरन्ती सती । बहुशः बहुवारम् । श्वसिमि उच्छासं विदधामि ॥ ३९ ॥ ज्योत्स्नापातं मम विषहितुं नोतरां शक्नुवन्त्याः
सर्वावस्थाखहरपि कथं मन्दमन्दातपं स्यात् । आचित्तेशप्रथमपरिरम्भोदयादित्यभीक्ष्णम् . ध्यायामीदं मदनपरतासर्वचिन्तानिधानम् ॥ ४०॥ . ज्योत्स्नापातमिति ॥ आचित्तेशप्रथमपरिरम्भोदयात् प्राणेशस्य प्रथमस्य परिरम्भस्यालिङ्गनस्योदय उद्भवस्तस्य पर्यन्तम् । “ अभिविधौ वाड्या गादाङ्” इति पञ्चमी । “ आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे । ” “ परिरम्भः परिष्वङ्गः संश्लेष उपगृहनम्" इत्युभयत्राप्यमरः । ज्योत्स्नापातं चन्द्रिकापतनम् । विषहितुं सोढुम् । नोतरां शक्नुवन्त्याः अत्यर्थमशक्नुवन्त्याः । मम मे । सर्वावस्थासु निखिलदशासु सर्वदेत्यर्थः । अहरपि दिनमपि । मन्दमन्दातपं मन्दोमन्दो मन्दप्रकारः आतपो यस्मिन् तत् । “रीद्गुणः सदृशे वा” इति द्विरुक्तिः । “कर्मधारयवदुत्तरेषु” इति कर्मधार• यवद्भावात् सुपो लुक् । मन्दमन्दातपम् अत्यल्पसन्तापम् । कथं स्यादिति केन वोपायेन भवेदिति । अभीक्ष्णं शश्वत् । मदनपरतासर्वचिन्तानिधानं मदनपरतायाः मन्मथपरवशतायाः सर्वाश्च ताश्चिन्ताश्च तासां निदानं प्रथमं कारणम् । “ निदानं त्वादिकारणम्" इत्यमरः । इदमेतत् । ध्यायामि मन्मथस्यावेशे स्मरामि ॥४०॥ कामावेशे महति विहितोत्कण्ठमाबाधमाने
त्वय्यासक्किं गतमनुमतप्राणमेतयं च।

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292