Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
सटीकम् ।
मामिति । खप्रजातात् स्वप्नसम्भूतात् । त्वदुपगमनप्रत्ययात् तवागमनविश्वासात् । निर्दयालेषहेतोः निर्दयाश्लेषो गाढालिङ्गनं स एव हेतुस्तस्य दृढसंश्लेषार्थमित्यर्थः।“हेतौ हेत्वर्थैरः" इति षष्ठी। आकाशप्रणिहितभुजम् आकाशे निर्विषये प्रणिहितौ प्रसारितौ भुजौ यस्मि न्कर्मणि तत् । उत्तिष्ठासुम् उत्थातुमिच्छुम् । मां कामिनीम् । दृष्ट्वा प्रेक्ष्य । सकरुणमृदुव्यावहासिं करुणासहितं मृदु व्यावहासिं हास्यम् । दधानाः दुधतीति दुधानाः । कामोन्मुग्धाः कामेन मूढाः । सख्यः वयस्यः । विबुद्धां प्रबुद्धवतीम् । स्मरयितुं स्वप्नावस्थां ज्ञापयितुम् । संश्रयन्ते समीपमागच्छन्ति । अहो आश्चर्यम् ॥ ३६ ॥
२४५
निद्रासंगादुपहितरतेर्गाढमाश्लेषवृत्ते
र्लब्धायास्ते कथमपि मया खप्नसंदर्शनेषु । विश्लेषस्स्याद्विहितरुदितैरादितैराशुबोधैः
कामोsसह्यं घटयतितरां विप्रलंभावतारं ॥ ३७ ॥ निद्रासङ्गादिति ॥ निद्रासङ्गात् निद्रासम्बद्धात् । स्वप्नसंदर्शनेषु सुप्तस्य विज्ञापनं स्वप्नः । सुप्तस्य विज्ञाने । “दर्शनं समये शास्त्र दृष्टौ स्वप्रेक्षणे सवित्" इति शब्दार्णवे । स्वप्न इति संदर्शनानि विज्ञानानि तथोक्तानि । चूतवृक्षवत् सामान्यविशेषभावेन सहप्रयोगः । तेषु । मया कान्तया । कथमपि महतापि यत्नेन । लब्धायाः गृहीतायाः दृष्टाया इति यावत् । उपहितरतेः प्रवृद्धप्रीतेः । ते तव । गाढं दृढम् । आश्लेषवृत्तेः आलिङ्गनवृत्तेः । आधिजैः पुनः पीडाप्रभवैः । “पुस्याधिर्मानसी व्यथा " इत्यमरः । विहितरुदितैः विहितरोदनैः । आशुबोधैः शीघ्रबोधैः क्षणनिद्राभङ्गैरित्यर्थः । बोधैः प्रबोधैः जागरणैरित्यर्थः । आशु शीघ्रम् । विश्लेषः विगमनम् । स्याद्भवेत् । तथाहि । कामः मन्मथः । असह्यं तीव्रम् । विप्रलम्भावतारं विप्रयोगावतरणम् । घटयतितराम् उत्कृष्टं सन्दर्भयति । आशुप्रबोधवशात्स्वप्नजो व्याश्लेषो ढं न प्राप्यत इति भावः ॥ ३७ ॥

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292