Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
सटीकम् ।
ध्यायंध्यायं त्वदुपगमनं शून्यचिन्तानुकण्ठी भूयोभूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥ ३९ ॥२६॥२३॥
एकान्तरितम्
शेषान्मासान् विरहदिवसस्थापितस्यावधेर्वा
२०७
जन्मान्यत्वेऽप्यधिगतिमितान्देवभावानुभावात् । विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः
स्मृत्यारूढान्स्फुटयितुमिव स्वात्मनो मृत्यु सन्धीन् ४०
बुद्ध्यध्यासात्स्वपन इव विस्पष्टभूयं त्वयामा संभोगं वा हृदयरचितारम्भमाखादयन्ती । मूर्छासुप्ता समयमथवा श्वासमाना सखीभिः
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ४१॥२७॥२४॥
सर्वविरहिणीसाधारणलक्षणानि सम्भावयति - आलोक इति ॥ वा अथवा । “ उपमायां विकल्पे वा " इत्यमरः । त्वत्सम्प्राप्त्यै तव सम्प्राप्तिनिमित्तम् । विहितनियमान् विशिष्टव्रतविशेषान् । “ नियमस्तु स यत्कर्म नित्यम गन्तुसाधनम् ” इत्यमरः । भजन्ती सेवमाना । देवताभ्यः बलिषु नित्यं प्रोषितागमनेषु च देवताराध - नेषु च व्याकुला व्यापृता । वा अथवा । बुद्ध्यारूढं चित्तारूढम् | परिचितं चिराभ्यस्तम् । ज्ञातपूर्व पूर्व ज्ञातं तथोक्तम् । 'क्ता' इति बहुव्रीहौ पूर्व निपातः । विरहतनु विरहेण तनूकृतम् । भावगम्यं ज्ञानज्ञेयम् । तत्कार्यस्यादृष्टतरत्वादस्य भावनैवावगम्यत इत्यर्थः । त्वद्गतं त्वां गतम् । त्वयि विद्यमानमित्यर्थः । मत्सादृश्यं मदाकारसाम्यम् मत्प्रतिकृतिमित्यर्थः । लिखन्ती फलकादौ रचयन्ती । सा वनिता । तव आलोके दर्शने । पुरा पूर्वम् अग्रे वा । “स्यात्प्रबन्धे चिराती

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292