Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२३२
पार्धाभ्युदयकाव्यं पश्चन्त्यास्ते दशमुखपुरोद्यानवृक्षे सति स्या
_दित्याख्याते पवनतनयं मैथिलीवोन्मुखी सा ॥ १७ ॥ . इतीति ॥ स दैत्यः । युद्धशौण्डः युद्धे मत्तः । “ मत्ते शौण्डोत्कटक्षीबा" इत्यमरः । इति एवंप्रकारेण । आध्यायन चिन्तयन् । पुनरपि । मुनिं योगिनम् । अभणीत् अब्रवीत् । इति कथितरीत्या । आख्याते आभाषिते सति । स्यादिति यथोक्तं तथैव भवेदिति । दशमुखपुरोद्यानवृक्षे दशमुखस्य रावणस्य पुरोद्यानस्य लङ्कोपवनस्य वृक्षे पादपे । विषयसप्तमी " वटे गावः सुशेरते " इतिवत्। मैथिली सीता । पवनतनयमिव हनूमन्तमिव । इह वनतरौ वनवृक्षे । मन्मथाक्लेशमुक्ता मदनस्याक्लेशेन रहिता।सा वीरस्त्री जयलक्ष्मीः । उन्मुखी उद्गतमुखी सती । त्वां भवन्तम् । पश्यन्ती प्रेक्षमाणा आस्ते वर्तते । वीरश्रीः प्रेक्षाभिधानात् युद्धसन्नद्धो भवेति ध्वन्यते ॥ १७ ॥
सङ्खये सङ्खयां सुभटविषयां पूरयन्नस्मदीये
हित्वा भीतिं त्वमधिशयितो वीरशय्यां यदास्याः। प्रत्यासीदत्यपहितरसा वीरलक्ष्मीस्तदैषा त्वामुत्कण्ठोच्छसितहृदया वीक्ष्य संभाव्य चैव ॥ १८ ॥
सङ्ख्य इति ॥ अस्मदीये अस्माकमिदमस्मदीयं तस्मिन् । सङ्ख्ये युद्धे । “ मृधमास्कन्दनं संख्यम्" इत्यमरः । सुभटविषयां सुयोधृगोचराम् । सङ्ख्यां गणनाम् । पूरयन् सम्पूर्ण वितन्वन् । त्वं भवान् । भीतिं भयम् । “भीतिीः साध्वसं भयम्" हित्वा मुक्त्वा। यदा यदवसरे । वीरशय्यां वीरशयनम् । अधिशयितः सुप्तः । स्याः भवः । तदा तत्समये । एषा वीरलक्ष्मीः असौ वीरश्रीः । अपहितरसा प्रकटितशृङ्गाररसा। उत्कण्ठोच्छसितहृदया उत्कण्ठया औत्सु

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292