Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२४०
पार्थाभ्युदयकाव्यं ... योगिन्निति॥ योगिन् भो मुने । योगप्रणिहितमनाः ध्यानैकतानमनाः सन् । एवम् एवंविधम् । ध्येयशून्यं ध्यानविषयशून्यम् । विज्ञानाद्वैतमित्यर्थः । किंतराम् ईषदसमाप्तं किं किंतराम् । “अव्ययैत्किंतिङः” इति तिङाम् । तस्वन्नित्यादिनाऽव्ययम् । ध्यायसि स्मरसि । संदृशवस्तुदर्शनमाह । श्यामास्विति । श्यामासु प्रियङ्गुलतासु ।“ श्यामामहिलयाह्वया । लतागोविन्दिनीगुन्द्राप्रियङ्गुः फलिनी फली" इत्यमरः । अङ्गं शरीरम् । तथा च । चकितहरिणीप्रेक्षिते भीतैणीप्रेक्षणे । दृष्टिपातं नयनव्यापारम् । “ पातस्तु परिनेतुना " इति भास्करः । शशिनि चन्द्रे । वक्रच्छायां मुखकान्तिम् । तथा शिखिनां बर्हिमारेषु पिच्छसमूहेषु । केशान् कचान्। धिया बुद्ध्या। ननु निश्चयेन । अध्यक्षवेद्यं प्रत्यक्षविषयम् । नः अस्माकम् । मतं चावाकमतमित्यर्थः । स्मर चिन्तय । सौकुमार्यादिकं स्त्रीविषयं ध्यायेत्यर्थः।। - इतः पादवेष्टितानि- पश्यामुष्मिन्नवकिसलये पाणिशोभा नखानां । ' छायामस्मिन् कुरबकवने सप्रसूने स्मितानाम् ।
लीलामुद्यत्कुसुमितलतामंजरीष्वस्मदीया . मुत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् ॥ ३० ॥ । पश्यति॥ अमुस्मिन् एतस्मिन् । कुरबकवने । नवकिसलये प्रत्यप्रपल्लवे । “ पल्लवोऽस्त्री किसलयम्" इत्यमरः । पाणिशोभां हस्तकान्तिम् । अस्मिन् सप्रसूने । एतस्मिन् पुष्पसहिते । “ प्रसूनं कुसुमं सुमम्" इत्यमरः । कुरबकवने करण्टकवने । नखानां कररुहाणाम् । छायां द्युतिम् । उद्यत्कुसुमितलतामञ्जरीषु उद्गच्छत्पुष्पितवल्लरीषु । " वल्लरिमंजरी स्त्रियौ” इत्यमरः । अस्मदीयाम् अस्माकं सम्बद्धाम्।
१ ध्यानस्य स्मृतिरूपत्वेन सदृशादृष्टचिंतादयास्स्मृतिबीजस्य बोधकाः इति येन तज्जनकसामग्रीमाह ।

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292