Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 358
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः भक्तदर्शने वाद्यालो क: भा. २७१-२७४ स्वाध्यायः नि.५२१ मण्डलीनि. ५२२-५२३ ॥१७८॥ HASIRA ANGOSTARS ताहे य दुरालोइय भत्तपाण एसणमणेसणाए उ । अदृस्सासे अहवा अणुग्गहादीउ झाएजा ॥२७॥ (भा०) 3 ततः कदाचिहुरालोचितं भक्तपानं भवति, 'नर्स्ट वलं चलं' इत्येवमादिना प्रकारेण, तथैषणादोषः कदाचित् सूक्ष्मः कृती भवति, अनेषणादोषो वा कश्चिदजानता, ततश्चैतेषां विशुद्ध्यर्थमष्टोच्छ्वासं-नमस्कारं ध्यायेत्, अथवा 'अनुग्रहादीति अथवाऽनुग्रहादि ध्यायेत्, “जइ मे अणुग्गहं कुजा साहू हुज्जामि तारिओं" इत्येवमादि माथाद्वयं कायोत्सर्गस्थो हा विशुख्यर्थ ध्यायेत् , उत्सार्य च कायोत्सर्ग ततः स्वाध्यायं प्रस्थापयेत् । एतदेवाह| विणएण पट्टवित्ता सज्झायं कुणइ तो महुत्तागं । पुत्वभणिया व दोसा परिस्समाई जता एवं ॥ ५२१ ॥ विनयेन प्रस्थाप्य स्वाध्याय योगविधाविव ततः स्वाध्यायं मुहूर्त्तमात्रं करोति, जघन्यतो गाथात्रयं पठति, उत्कृष्टतश्चतुशापि सूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहूर्तेन परावर्त्तयति,एवं च कुर्वता पूर्वभणिता दोषा 'धातुक्षोभे भरण' मित्येवमादयः तथा परिश्रमादयश्च दोषा 'जढा त्यक्ता भवन्तीति ॥ दुविहो य होइ साहू मंडलिउवजीवओ य इयरो य । मंडलिमुवजीवंतो अच्छइ जा पिंडिया सबै ॥ ५२२ ॥ सच साधुद्धिप्रकारो-मण्डल्युपजीवकः इतरश्च-अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः साधुः सोऽटित्वा भिक्षा तावत्प्रतिपालयति यावत् 'पिण्डिताः' एकीभूताः सर्वेऽपि साधवो भवन्ति, पुनश्च स तैः सह भुते।। इयरोवि गुरुसगासं गंतूण भणइ संदिसह भंते !। पाहुणगखवगअतरतबालवुहाणसेहाणं । १२३ ।। ॥१७॥

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456