Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 390
________________ श्री ओघनिर्युक्तिः द्रोणीया - वृत्तिः ॥१९४॥ रियाणं पडिग्गहगं दाउ काइयभूमिं बच्चइ जाव आयरियाणंपि तत्तोहुत्तो भावो हीरइ, ताहे सो सीसो आगंतुं आलोएइ, आयरिया भणति-ममवि अस्थि भावो, तं एत्थं संजोगचुण्णेण कओ पिंडो अस्थि, ताहे परिठविज्जइ, जो विही परिट्ठावणे सो उवरिं भणिहिति । एवमेव विसकयंपि, एगा अगारी साहुणो अज्झोववण्णा, सो य नेच्छइ, ताहे रुहाए विसेण मिस्सा भिक्खा दिण्णा, तस्स य दिण्णमेत्तेणं चेव सिरोवेयणा जाया, पडिणियतो य गुरुणो समप्पेऊण काइयं वोसिरइ जाव गुरुणोवि सीसवेयणा जाया, तं च गुरुणा गंधेण णायं जहा इमं विसमिस्सं, अह्वा तत्थ लवणकया भिक्खा पडिया ताहे तं विसं उप्पिसति, एवं नाए विहीए परिट्ठविज्जति सा य भणीहामि ॥ इदानीममुमेवार्थ गाथाभिरुपसंहरन्नाह - जोगंमि उ अविरइया अज्झुववन्ना सरूवभिक्खुमि । कडजोगमणिच्छंतस्स देइ भिक्खं असुभभावे || ६००॥ संकाए स नियट्टो दाऊण गुरुस्स काइयं निसिरे । तेसिपि असुभभावो पच्छा उ ममापि उज्झयणा ॥ ६०१ ॥ एमेव विसकयमिवि दाऊण गुरुस्स काइयं निसिरे । गंधाई विन्नाए उज्झगमविही सियालबहे || ६०२ ॥ एवं विजाजोए विससंजुत्तस्स वावि गहियस्स । पाणचएवि नियमुज्झणा उ वोच्छं परिद्ववणं ॥ ३०३ ॥ एगंतमणावाए अचित्ते थंडिले गुरुवइट्टे । छारेण अकमित्ता तिद्वाणं सावणं कुजा । ६०४ ॥ जोगे अविरइया - गृहस्थी दृष्टान्तः, अज्झोववण्णा सरूपे भिक्षौ, अनिच्छतस्तत्कर्म कर्त्तुं कृतयोगो भिक्षापिण्डो दत्तः, पुनश्च तस्य साधोर्ग्रहणानन्तरमेवाशुभभावो जातः - तदभिमुखं चित्तमिति । तया च 'शङ्कया' योगकृतभिक्षाशङ्कया स निवृत्तो भिक्षापरिभ्रमणात् । शेषं सुगमम् ॥ एवमेव विषकृतेऽपि दृष्टान्तः, गुरोः 'दत्त्वा' समर्पयित्वा कायिकां व्युत्स जातापारि ष्ठापनिका नि. ५९८-६०४ ॥१९४॥

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456