________________
भीओघ
वृत्तिः
॥२०१॥
PARASAASAASAN******
च-वन्दनं यदि न कुर्वन्ति अविनयेन वा कुर्वन्ति आवस्सिकां च यदि न करोति अविनयेन वा करोति स्खलनं वा
कालग्रहणगच्छतां यदि स्तम्भादौ भवति पतनं वा तेषामन्यतमस्य यदि भवति, एवमेभिर्व्याघातो भवति । तथा 'इंदिय'त्ति श्रव-18 विधिः नि. णेन्द्रियादीनामिन्द्रियाणां ये विषयास्ते अननुकूला भवन्ति ततोन गृह्यते, एतदुक्तं भवति-यदि छिन्धि भिन्धीत्येवमादि ४०-६४४ शृण्वन्ति शब्दं ततो निवर्त्तते, एवं गन्धश्चाशुभो यदि भवति, यत्र गन्धस्तत्र रस इति, विरूपं पश्यन्ति रूपं किश्चिद्, एवं सर्वत्र योजनीयं ततो निर्गच्छन्ति । तथा दिग्मोहश्च यदि भवति ततो न गृह्यते, तारकाश्च यदि पतन्ति वर्षणं वा यदि भवति तत एभिरनन्तरोक्तैर्व्याघातैः कालो न गृह्यते, अस्वाध्यायिकं च यदि भवति, तथा यदि पुनर्वजतां क्षुतं ज्योतिर्वा-अग्निः उद्योतोका भवति ततो निवर्तन्ते, यदातु पुनरुक्तलक्षणो व्याघातो न भवति तदा नियाघाते सति द्वावेव तिष्ठतो दिशो निरूपयन्तौ क्षणमात्रं । तथा एभिश्च कालभूमौ नतानामुपधातो भवति-यदि तत्र कालमण्ड-18 लके गौरुपविष्टः, आदिग्रहणान्महिषादि उपविष्टो भवति ततो व्याघातः, कदाचिद्धा तस्यां कालभूमौ 'संसर्पमा
पिपीलिकादय उत्तिष्ठेरन् ततश्च व्याघाता, कदाचिद्वा कपिहसितं-विरलवानरमुखहसितं भवति, अथवा कपिहसित+ उदित्तयं वा दीसइ जलं वा विद्युत् वा भवति, उल्कापातो वा भवति, गर्जितध्वनि, श्रूयते, एभिः सर्वैयाघातः कालस्य, न गृह्यत इत्यर्थः। संज्झायमचिंतता कणगं दट्टण तो नियतंति । वेलाए दंडचारी मा बोलं गंडए उवमा । १४४ ॥
॥२०१॥ एवं ते कालवेलानिरूपणार्थ निर्गताः स्वाध्यायमकुर्वाणा एकाग्राः कालवेलां निरूपयन्ति, अथ तत्र कनक पश्यन्ति