Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
*
ASSRSESHREE
द्धेतोः अलब्धिमांश्च कश्चिद्भवति तस्यानीय दीयते तच्च पात्रकेण विना दातुं न शक्यतेऽतः कारणात् पात्रकग्रहणं भवति । उक्तं पात्रकप्रमाणप्रमाणम् , इदानीं पात्रबन्धप्रमाणप्रमाणं प्रतिपादयन्नाह. पत्ताबंधपमाणं भाणपमाणेण होइ कायचं । जह गंठिमि कयंमि कोणा चउरंगुला हुति ॥ ६९३ ॥
पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति विज्ञेयं सर्वथा, यथा ग्रन्थौ 'कृतेदते सति कोणी चतुरङ्गलप्रमाणौ भवतस्तथा कर्त्तव्यं । इदानीं पात्रकस्थापनकगोच्छकपात्रकप्रत्युपेक्षणिकानां प्रमाणप्रमाणप्रतिपादनायाह- .
पत्तट्ठवणं तह गुच्छओ य पायपडिलेहणीआ य। तिण्हपि यप्पमाणं विहत्थि चउरंगुलं चेव ॥ ६९४ ॥ । पात्रकस्थापनकं गोच्छकः 'पात्रकप्रत्युपेक्षणिका' पात्रकमुखवस्त्रिका एतेषां त्रयाणामपि वितस्तिश्चत्वारि चालानि प्रमाणं चतुरस्र द्रष्टव्यं, अत्र च पात्रस्थापनकं गोच्छकश्च एते द्वे अपि ऊर्णामये वेदितव्ये, मुखवस्त्रिका खोमिया । इदानीमेषामेव प्रयोजनप्रतिपादनायाहरयमादिरक्खणट्ठा पत्तढवणं जिणेहिं पन्नत्तं । होइ पमजणहेउं तु गोच्छओ भाणवत्थाणं ॥ ६९५ ॥ पायपमज्जणहेउं केसरिया पाएँ पाएँ एक्केका । गोच्छगपत्तडवणं एकेकं गणणमाणेणं ॥ ६९६ ॥ । रजआदिरक्षणार्थ पात्रस्थापनकं भवति एवं विद्वांसो व्यपदिशन्ति, भवति प्रमार्जननिमित्तं गोच्छको भाजनवस्त्राणां, एतदुक्तं भवति-गोच्छकेन हि पटलानि प्रमृज्यन्ते । तथा 'केसरिकाऽपि' पात्रकमुखवस्त्रिकाऽपि पात्रकप्रमार्जननिमित्तं
AGA ASOSLIGIRAUSAHA

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456