Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 438
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः औपग्रहिक लक्षणं नि. ७२९ दण्डलक्षणालक्षणानि नि. ७३०-७३८ दण्डप्रयो|जनं ७३९ ॥२१८॥ SARKASAHARASHTRA अपवा असंपत्ती, नवपच्चा जसकारिया । दसपवा उ जा लट्ठी, तहियं सत्वसंपया ॥ ७३४ ॥ वंका कीडक्खइया चित्तलया पोल्लडा य दड्डा य । लट्ठी य उन्भसुक्का वजेयवा पयत्तेणं ॥ ७३५। . विसमेसु य पवेसुं, अनिष्फन्नेसु अच्छिसु । फुडिया फरुसवन्ना य, निस्सारा चेव निंदिया ॥ ७३६ ॥ तणूई पच्चमझेसु, थूला पोरेसु गंठिला । अथिरा असारजरढा, साणपाया य निंदिया ॥७३७॥ घणवद्धमाणपवा निद्धा वन्नेण एगवन्ना य । घणमसिणवट्टपोरा लट्ठि पसत्था जइजणस्स ॥ ७३८ ॥ चत्वार्यकुलान्यधः प्रतिष्ठानं यस्या यष्टेः सा तथोच्यते, अष्टौ अङ्गुलानि सर्वोपरि उच्छ्रिता या सा अष्टाङ्गुलोच्छ्रिता । शेष सुगमम् । विषमेषु पर्वसु सत्सु यष्टिर्न ग्राह्या, एतदुक्तं भवति-एक पर्व लघु पुनर्वृहत्प्रमाणं पुनलघु पुनर्वृहत्प्रमाणमित्येवं या विषमपर्वा सा न शस्ता, तथाऽनिष्पन्नानि चाक्षीणि-बीजप्रदेशस्थानानि यस्याः सा निंदिता, तथा स्फुटिता | 'परुषवर्णा' रूक्षवर्णेत्यर्थः, तथा 'निःसारा' प्रधानगर्भरहितेत्यर्थः, सैवंविधा निन्दितेति । तथेयं निन्दिता-तन्वी पर्वमध्ये च स्थूला' ग्रन्थियुक्ता, तथा 'अस्थिरा' अदृढा, तथा 'असारजरढा' अकालवृद्धेत्यर्थः, तथा 'श्वपादा' च अधः श्वपादरूपा वर्तुला या यष्टिः सा निन्दितेति । घनानि वर्द्धमानानि च पर्वाणि यस्याः सा तथोच्यते, तथा स्निग्धा वर्णेन |एकवर्णा च, तथा घनानि-निविडानि मसृणानि वर्तुलानि च पोराणि यस्याः सा तथोच्यते । एवंविधा यष्टियतिजनस्य प्रशस्तेति । आह-किं पुनरनया करणम् ?, उच्यते,दुपसुसाणसावयचिक्खलविसमेसु उद्गमझेसु । लट्ठी सरीररक्खा तवसंजमसाहिया भणिया ॥ ७३९॥ ॥२१॥

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456