Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________ नियुक्तिः श्रीओघ द्रोणीया - वृत्तिः // 227 // SARALASAHESHARE तीत्यर्थः। अत्र च कथानकं राधावेधे आवश्यकादवसेयमिति। किश्च-आराधनया युक्तः प्रयत्नपरः सम्यक् कृत्वा सुवि-18 विशुद्धिगुहितः कालं पुनश्च 'उत्कृष्टतः' अतिशयेन सम्यगाराधनां कृत्वा त्रीन् भवान् गत्वा 'निर्वाणं' मोक्षमवश्यं प्रामोतीति, IMणाः नि. एतदुक्तं भवति-यदि परमसमाधानेन सम्यक् कालं करोति ततस्तृतीये भवेऽवश्यं सिद्ध्यतीति / आह परः-उत्कृष्टतोऽष्टभ- 05-808 वाभ्यन्तरे सामायिकं प्राप्य नियमात्सिद्ध्यतीति, जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्य सिद्ध्यतीत्युक्तं ग्रन्थान्तरे, |उपसंहारः ततश्च यदुक्तं त्रीन् भवानतीत्य सिद्ध्यतीति तदेतन्नाप्युत्कृष्ट नापि जघन्यं ततश्च विरोध इति, उच्यते, अनालीढसिद्धान्त-IN |नि.८०९सद्भावेन यत्किञ्चिदुच्यते, यत्तदुक्तं जघन्यत एकेनैव भवेन सिद्ध्यतीति तद्वज्रर्षभनाराचसंहननमङ्गीकृत्योकं, एतच्च (812) छेवट्टिकासंहननमङ्गीकृत्योच्यते, छेवट्टिकासंहननो हि यद्यतिशयेनाराधनं करोति ततस्तृतीये भवे मोक्ष प्राप्नोति, उत्कृष्टशब्दश्चात्रातिशयार्थे द्रष्टव्यो न तु भवमङ्गीकृत्य, भवाङ्गीकरणे पुनरष्टभिरेवोत्कृष्टतो भवे छेवट्टिकासंहननो सिद्ध्यतीति / एसा सामायारी कहिया भे धीरपुरिसपन्नत्ता / संजमतवडगाणं निग्गंथाणं महरिसीणं // 809 // एवं सामायारिं जुजंता चरणकरणमाउत्ता / साहू खवंति कम्म अणेगभवसंचियमणंतं // 810 // एसा अणुग्गहत्था फुडवियडविसुद्धवंजणाइन्ना / इक्कारसहिं सएहिं एगुणवन्नेहिं सम्मत्ता // 811 // सुगमाः॥ // 227 // // इति श्रीमद्रोणाचार्यविरचिता श्रीओघनियुक्तिटीका मूलसूत्रालङ्कृता समाप्ता // // श्रीरस्तु //

Page Navigation
1 ... 454 455 456