Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
दावजेत्तु अणायतणं आयतणगवेसणं सया कुज्जा । तं तु पुण अणाययणं नायवं दधभावेणं ॥७६४ ॥ दवे रुद्दाइघरा अणायतणं भावओ दुविहमेव । लोइयलोगुत्तरियं तहियं पुण लोइयं इणमो ॥ ७६५ ॥ खरिया तिरिक्खजोणी तालयर समण माहण सुसाणे। वग्गुरिय वाह गुम्मिय हरिएस पुलिंद मच्छंधा ॥७६६॥ | खणमवि न खमं गंतुं अणायतणसेवणा सुविहियाणं । जंगंधं होइ वणं तंगंधं मारुओ वाइ ॥७६७॥ |जे अन्ने एवमादी लोगंमि दुगुंछिया गरहिया य । समणाण व समणीण व न कप्पई तारिसे वासो ॥ ७६८ ॥
अह लोउत्तरियं पुण अणायतणं भावतो मुणेय, । जे संजमजोगाणं करेंति हाणि समत्थावि ॥ ७६९॥ |अंबस्स य निंबस्स य दुण्हपि समागयाई मूलाई। संसग्गीए विणट्ठो अंबो निबत्तणं पत्तो॥७७०॥ . । सुचिरंपि अच्छमाणो नलथंबो उच्छुवाडमज्झमि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते? ॥७७१॥ सुचिरंपि अच्छमाणो वेरुलिओ कायमणियओमीसे । न उवेइ कायभावं पाहन्नगुणेण नियएण ॥ ७७२ ॥ भावुगअभावुगाणि य लोए दुविहाई हुंति दवाई। वेरुलिओ तत्थ मणी अभावुगो अन्नदवेणं ॥७७३॥ . ऊणगसयभागेणं बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा वजेह कुसीलसंसग्गीं ॥७७४॥ __ वर्जयित्वाऽनायतनमायतनस्य गवेषणं 'सदा' सर्वकालं कुर्यात् , तत्पुनरनायतनं द्रव्यतो भावतश्च ज्ञेयम् । तत्र द्रव्यानायतनं प्रतिपादयन्नाह–'द्रव्ये' द्रव्यविषयमनायतनं रुद्रादीनां गृहम् । इदानीं भावतोऽनायतनमुच्यते, तत्र भावतो द्विविधमेव-लौकिकं लोकोत्तरं च, तत्रापि लौकिकमनायतनमिदं वर्तते-'खरिए'त्ति व्यक्षरिका यत्रास्ते तदनायतनं,

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456