Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 450
________________ श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः ॥२२४॥ मिति । सुगमा, नवरम् - उत्तरगुणाः “पिंण्डस्स जा विसोही" इत्यादि, तत्प्रतिसेविनो ये । सुगमा, नवरं लिङ्गवेषमात्रेण प्रतिच्छन्ना बाह्यतोऽभ्यन्तरतः पुनर्मूलगुणप्रतिसेविन उत्तरगुणप्रतिसेविनश्च ते यत्र तर्दनायतनमिति । उक्तं लोकोत्तरभावानायतनं, तत्प्रतिपादनाच्चो कमनायतनस्वरूपम्, इदानीमायतनप्रतिपादनायाह आययपि य दुविहं दवे भावे य होइ नायवं । दबंमि जिणघराई भावंमि य होइ तिविहं तु ॥ ७८२ ॥ जस्थ साहम्मिया बहवे, सीलमंता बहुस्सुया । चरित्तायार संपन्ना, आययणं तं वियाणाहि ॥ ७८३ ॥ आयतनमपि द्विविधं द्रव्यविषये भावविषये च भवति, तंत्र द्रव्ये जिनगृहादि, भावे भवति त्रिविधं ज्ञानदर्शनचारित्ररूपमायतनमिति । ' जत्थे' त्यादि सुगमा । सुंदरजण संसग्गी सीलदरिपि कुणइ सीलहं । जह मेरुगिरीजायं तणंपि कणगत्तणमुवेइ ॥ ७८४ ॥ सुगमा । उक्तमायतनद्वारम् इदानीं प्रतिसेवनाद्वारव्याचिख्यासया सम्बन्धप्रतिपादनायाहएवं खलु आययणं निसेवमाणस्स हुज्ज साहुस्स । कंटगपहे व छलणा रागद्दोसे समासज्ज ॥ ७८५ ॥ दारं । 'एवम्' उक्तेन न्यायेन आयतनं सेवमानस्यापि साधोर्भवेत् कण्टकपथ इव छलना, किमासाद्य ?, अत आह-रागद्वेषौ समाश्रित्य । सा च रागद्वेषाभ्यां प्रतिसेवना द्विविधा भवति एतदेवाह - पविणा यदुविहा मूलगुणे चैव उत्तरगुणे य । मूलगुणे छट्ठाणा उत्तरगुणि होइ तिगमाई ॥ ७८६ ॥ प्रतिसेवनाऽपि द्विविधा - मूलगुणे उत्तरगुणे च तत्र गूलगुणविषये प्रतिसेवना 'षट्स्थाना' प्राणातिपातादिलक्षणा अनायतना यतने नि. ७७५-७८४ प्रतिषेवणा भेदाः नि. ७८५-७८६ ॥२२४॥

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456