Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 453
________________ दुविहा य होइ सोही वसोही य भावसोही य । दमि वत्थमाई भावे मूलुत्तरगुणेसु ॥७९३ ॥ छत्तीसगुणसमन्नागएण तेणवि अवस्स कायबा । परसक्खिया विसोही सुवि ववहारकुसलेणं ॥७९४ ॥ जह सुकुसलोऽवि विजो अन्नस्स कहेइ अप्पणो वाही। सोऊण तस्स विजस्स सोवि परिकम्ममारभइ ॥७९५ ॥ एवं जाणतणवि पायच्छित्तविहिमप्पणो सम्म । तहवि य पागडतरयं आलोएतवयं होइ ॥ ७९६॥ गंतूण गुरुसकासं काऊण य अंजलिं विणयमूलं । सवेण अत्तसोही कायवा एस उचएसो॥ ७९७ ॥ नहु सुज्झई ससल्लो जह भणियं सासणे धुवरयाणं । उद्धरियसबसल्लो सुज्झइ जीवो धुयकिलेसो॥७९८॥ सहसा अण्णाणेण व भीएण व पिल्लिएण व परेण । वसणेणायंकेण व मूढेण व रागदोसेहिं॥७९९॥ जं किंचि कयमकजं न हुतं लब्भा पुणो समायरिउं । तस्स पडिक्कमियत्वं न हुतं हियएण वोढचं ॥ ८००॥ जह बालो जपतो कजमकजं व उज्जुयं भणइ । तं तह आलोएज्जा मायामयविप्पमुक्को उ॥८०१॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह आयरियचं अणवजपसंगभीएणं ॥ ८०२॥ नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइणो कुद्धो ॥ ८०३ ॥ |ज कुणइ भावसल्लं अणुद्धियं उत्तमढकालंमि । दुल्लभबोहीयत्तं अणंतसंसारियत्तं च ॥ ८०४॥ | अत ऊर्दू शल्योद्धरणं वक्ष्ये धीरपुरुषप्रज्ञप्तं, 'यत्' शल्योद्धरणं ज्ञात्वा सुविहिताः कुर्वन्ति दुःखक्षयं धीरा इति। द्विविधा भवति शुद्धिः-द्रव्यशुद्धिश्च भावशुद्धिश्च, तत्र 'द्रव्ये द्रव्यविषया शुद्धिर्वस्त्रादीनामवगन्तव्या, भावे तु मूलोत्तरगुणेषु शुद्धि

Loading...

Page Navigation
1 ... 451 452 453 454 455 456