Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
--
-
श्रीओघ-
॥२२३॥
TIGRASSISRASASKARS
तथा तियण तथा तिर्यग्योनयश्च यत्र तदप्यनायतनं, तालायरा-चारणास्ते यत्र तदनायतनं,श्रमणाः-शाक्यादयस्ते यत्र, तथा ब्राह्मणा यत्र तदनायतनं, श्मशानं चानायतनं, तथा वागुरिका-व्याधा गुल्मिका-गोत्तिपाला हरिएसा पुलिन्दा मत्स्यबन्धाश्च यत्र वर्जेनं नि.
18 ७६-७७४ तदनायतनमिति, एतेषु चानायतनेषु क्षणमपि ने गन्तव्यम् , तथा चाह-क्षणमपिन क्षम' योग्यमनायतनं गन्तुं, तथा सेवना चानायतनस्य सुविहितानां कर्तुं न क्षम' न युक्तं, यतोऽयं दोषो भवति–'जंगंध होइ वणं तंगधं मारुओ वाति'त्ति सुगमम् । येऽन्ये एवमादयो लोके जुगुप्सिता गर्हिताश्च व्यक्षरिकाद्यनायतनविशेषास्तत्र श्रमणानां श्रमणीनां वा न कल्पते | तादृशे वास इति । उक्तं लौकिकं भावानायतनम् , इदानीं लोकोत्तरं भावानायतनं प्रतिपादयन्नाह अथ लोकोत्तरं पुनर- नायतनं भावत इदं ज्ञातव्यं, ये प्रव्रजिताः संयमयोगानां कुर्वन्ति हानिं समर्था अपि सन्तस्तल्लोकोत्तरमनायतनम् । तैश्चैवं-| विधैः संसगी न कर्त्तव्या, यत आह–'अंबे'त्यादि सुगमा ॥ पर आह–'सुइर' 'मित्यादि सुगमा ॥ तथा पर एवाह-'सुइर'मित्यादि सुगमा । आचार्य आह-द्रव्याणि द्विविधानि भवन्ति-भावुकानि अभावुकानि च, तत्राम्रवृक्षो भावुको वर्त्तते नलस्तम्बश्चाभावुकः, ततश्चाभावुकमङ्गीकृत्यैतद् द्रष्टव्यमिति, यानि पुनर्भावुकानि द्रव्याणि तेषां न्यूनो यः शततमो भागः स यदि लवणादिना व्याप्यते ततस्तद्रव्यं चर्मादि लवणभावेन परिणमति । एतदेवाह-न्यूनश्चासौ शत
॥२२३॥ तमभागश्च न्यूनशततमभागस्तेन न्यूनशततमभागेन लवणादिव्याप्तेन 'बिम्बानि' चर्मकाष्ठादीनि तानि लवणेन-न्यूनशततमभागस्पृष्टेन 'तद्भाव' लवणभावं परिणमन्ति लवणाकरादिषु यथा, एतदुक्तं भवति-काष्ठादिबिम्बस्य शततमो यो
GSLOSIGHISSERISIGA

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456