Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 441
________________ कथं नग्नकश्चङ्गमन् वधको न भवति यद्यध्यात्मविशुजिर्नेष्यते, तस्मादध्यात्मविशुच्या देशितमहिंसकत्वं जिनैस्त्रैलोक्य दर्शिभिरिति । क्व प्रदर्शितं तदित्यत आहजा उच्चालियंमि पाए ईरियासमियस्स संकमहाए । वावजेज कुलिंगी मरिज तं जोगमासज्जा ॥ ७४८॥ न य तस्स तन्निमित्तो बंधो सुहमोवि देसिओ समए । अणवजो उ पओगेण सवभावेण सो जम्हा ॥ ७४९॥ | 'उच्चालिते' उत्पाटिते पादे सति ईर्यासमितस्य साधोः सङ्कमार्थमुत्पाटिते पादे इत्यत्र संबन्धः, व्यापद्येत संघट्टनपरिताजापनः कः ?-'कुलिङ्गी' कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी-द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति,म्रियते चासौ कुलिङ्गी, 'तं' व्यापादनयोगम् 'आसाद्य प्राप्य । न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः 'समये सिद्धान्ते, किं कारणं ?, यतोऽनवद्योऽसौ साधुस्तेन 'व्यापादनप्रयोगेण व्यापादनव्यापारेण, कथं ?-सर्व भावेन' सर्वात्मना, मनोवाकायकर्मभिरनवद्योऽसौ यस्मात्तस्मान्न सूक्ष्मोऽपि बन्धस्तस्येति । किं च६ नाणी कम्मस्त खयट्ठमुट्टिओऽणुहितो य हिंसाए । जयइ असढं अहिंसत्थमुडिओ अवहओ सो उ ॥ ७५०॥ तस्स असंचेअयओ संचेययतो य जाइं सत्ताई। जोगं पप्प विणस्संति नस्थि हिंसाफलं तस्स ॥ ७५१ ॥ जोय पमत्सो पुरिसो तस्स य जोगं पडुच्च जे सत्सा । वावज्जते नियमा तेसिं सोहिंसओ होइ ॥७५२॥ जेवि न बावज्जती नियमा तेसिं पहिंसओ सो उ । सावज्जो उपओगेण सवभावेण सो जम्हा ॥ ७५३ ॥ ज्ञानमस्यास्तीति ज्ञानी-सम्यग्ज्ञानयुक्त इत्यर्थः, कर्मणः क्षया चोत्थित उद्यत इत्यर्थः, तथा हिंसायाममवस्थितः SSRUSSISHIGROSSESSES

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456