Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघ- पासोवग्गहिओ पुण दुगुणा अवही उ वासकप्पाई । आयासंजमहेउं एकगुणा सेसओ होइ ॥ ७२६ ॥ | पट्टकचतुनियुक्तिः
वर्षासु-वर्षाकाले औपग्रहिकः अवधिर्द्विगुणो भवति, कश्चासौ ?-वर्षाकल्पादिः, आदिग्रहणात् पटलानि, जो बाहिरे द्रोणीया
७२३-७२५ वृत्तिः हिंडतस्स तिम्मति सो सो दुगुणो होइ, एक्कोत्ति पुणो अन्नो घेप्पइ, स च वर्षाकल्पादिर्द्विगुणो भवति, आत्मरक्षणार्थ
वर्षासुद्विगुसंयमरक्षणार्थ च, तत्रात्मसंरक्षणार्थ योकगुणा एव कल्पादयो भवन्ति ततश्च तेहिं तिन्नेहिं पोट्टसूलेणं मरति, संयमरक्ख-16 ॥२१७॥ जाणत्थं जइ एक चेव कप्पं अइमइल ओढेऊणं नीहरइ तो तस्स कप्पस्स जं पाणियं पडइ तिन्नस्स तेणं आउक्काओ विण- यथाकृताद स्सइ, शेषस्त्ववधिरेकगुण एव भवति न द्विगुण इति । किञ्च
दण्डादिःनि.
७२६-७२८ जं पुण सपमाणाओ ईसिं हीणाहियं व लंभेजा । उभयपि अहाकडयं न संधणा तस्स छेदो वा ॥७२७॥
यत्पुनः कल्पादिरुपकरणं स्वप्रमाणादीषद्धीनमधिकं वा लभ्येत तदुभयमिति-ओहियस्स उवग्गहियस्स वा यदिवा उभयं तदेव हीनमधिकं वा लब्धं सत् 'अहाकडं' यथाकृतमल्पपरिकर्म यल्लभ्यते तस्य न सन्धना क्रियते हीनस्य तथा न छेदः क्रियतेऽधिकस्य । किञ्च,-. दंडए लट्ठिया चेव, चम्मए चम्मकोसए । चम्मच्छेदण पद्देवि चिलिमिली धारए गुरू ॥ ७२८॥
॥२१७॥ अयमपर औपग्रहिको भवति साधो, साधोश्चावधिर्दण्डको भवति, दण्डकश्च यष्टिश्च चेवग्रहणाद्वियष्टिश्चेति, अयं सर्वेषामेव पृथक् पृथगौपग्रहिकः, अयमपरो गुरोरेवौपग्रहिकः, कश्चासौ ?-'चम्मए'त्ति चर्मकृतिछवडिया चर्मकोशकः
KOREGAGARIERGASALAAG

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456