Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 424
________________ 04. श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥२१॥ SAGACASRERNA तफलं प्रदर्शयन्नाह-'हुण्डे' निम्नोन्नते चारित्रस्य भेदो भवति विनाश इत्यर्थः, 'शबले' चित्तले 'चित्तविभ्रमः' चित्त- पात्रकलक्षविलुप्तिर्भवति, 'दुप्पए' अधोभागाप्रतिष्ठिते-प्रतिष्ठानरहिते, तथा 'कीलसंस्थाने कीलवदीर्घमुच्चं गतं तस्मिंश्च एवंविधे |णापलक्ष'गणे' गच्छे च 'चरणे' चारित्रे वा न प्रतिष्ठानं भवति । पद्मोपले-हेटे थासगागारे पात्रेऽकुशलं भवति, सत्रणे पात्रके सति | णानि नि. व्रणो भवति पात्रकस्वामिनः, तथा अन्तः-अभ्यन्तरे बहिर्वा दग्धे सति मरणं तत्र निर्दिशेत् । इदानीं मुखलक्षणप्रतिपाद ६८५-६९० नायाह-करण्डको-वंशग्रथितःसमतलकः, करण्डकस्येवाकारो यस्य तत्करण्डक न करण्डकम् अकरण्डकं वृत्तसमचतुरस्रमि-10 पात्रगुणाः त्यर्थः तस्मिन्नेवंविधे 'भाजने' पात्रके मुखं कियन्मानं क्रियते ? अत आह-हस्तः प्रविशन् ओष्ठ-कर्ण यथा 'न घट्टयति' नए नि. ६९१ ६९२ स्पृशति एतजघन्यमुखं पात्रकं भवति, 'वस्तु प्राप्य' वस्त्वाश्रित्य सुखेनैव गृहस्थो ददातीति एवमाद्याश्रित्य विशालतरं मुखं क्रियत इति । आह-कस्माद्भाजनग्रहणं क्रियते !, आचार्यस्त्वाहत छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोए हवंति ते पायगहणेवि ॥ ६९१॥ अतरतबालवुड्डासेहाएसा गुरू असहुवग्गे । साहारणोग्गहाऽलद्धिकारणा पादगहणं तु॥ ६९२॥ षट्कायरक्षणार्थ पात्रकरहितः साधु जनाथीं षडपि कायान व्यापादयति यस्मात्तस्मात्पात्रग्रहणं जिनैः 'प्रज्ञप्त' प्ररू-11 पित, य एव गुणा मण्डलीसंभोगे व्यावर्णिता त एव गुणाः पात्रग्रहणेऽपि भवन्ति, अतो ग्राह्यं पात्रमपि । के च ते 18 ॥२१॥ गुणाः' इत्यत आह-लानकारणात् बालकारणात् वृद्धकारणात् शिक्षककारणात् प्राघूर्णककारणात् असहिष्णुः-राजपुत्रः कश्चित् प्रव्रजितस्ततः कारणात् साधारणोऽवग्रहः-अवष्टम्भोऽनेन पात्रकेण क्रियते एतेषां सर्वेषामतः साधारणावग्रहा

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456