Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
यमि भवे लाइ थिर थावरं च मिवियाणित्ताल
SAIRAANHALINARAK
पायस्स लक्खणमलक्खणं च भुज्जो इमं वियाणित्ता।लक्खणजुत्तस्स गुणा दोसा य अलक्खणस्स इमे॥६८५॥ वट्ट समचउरंसं होइ थिरं थावरं च वण्णं च । हुंडं वायाइडं भिन्नं च अधारणिज्जाइं॥ ६८६॥ संठियंमि भवे लाभो, पतिट्ठा सुपतिहिते । निवणे कित्तिमारोगं, वन्नढे नाणसंपया ॥ ६८७॥ हुंडे चरित्तभेदो सबलंमि य चित्तविन्भमं जाणे । दुप्पते खीलसंठाणे गणे च चरणे च नो ठाणं ॥ ६८८ ॥
पउमुप्पले अकुसलं, सवणे वणमादिसे । अंतो बहिं च दटुंमि, मरणं तत्थ निद्दिसे ॥ ६८९॥ 8 अकरंडगम्मि भाणे हत्थो उलु जहा न घट्टेइ । एयं जहन्नयमुहं वत्थु पप्पा विसालं. तु ॥ ६९०॥ ____ पात्रकस्य लक्षणं 'ज्ञात्वा' विज्ञाय अपलक्षणं च बुद्धा 'भूयः' पुनर्लक्षणोपेतं ग्राह्य, यतो लक्षणोपेतस्यामी गुणाः | अपलक्षणस्य चैते दोषाः-वक्ष्यमाणा भवन्ति तस्माल्लक्षणोपेतमेव ग्राह्यं नालक्षणोपेतं ॥ तच्चेदम्-'वृत्तं' वर्तुलं तत्र वृत्तमपि कदाचित्समचतुरस्रं न भवत्यत आह-समचतुरस्रं सर्वतस्तथा स्थिरं च यद्भवति-सुप्रतिष्ठानं तगृह्यते नान्यत् , तथा स्थावरं च यद्भवति न परकीयोपस्करवद् याचितं कतिपयदिनस्थायि, तथा 'वर्य' स्निग्धवर्णोपेतं यद्भवति तद् ग्राह्यं, नेतरत् । उक्तं लक्षणोपेतम् , इदानीमपलक्षणोपेतमुच्यते-'हुण्ड' क्वचिन्निम्नं क्वचिदुन्नतं यत्तदधारणीयं, 'वायाइद्धं'ति । अकालेनैव शुष्कं सङ्कुचितं वलीभृतं तदधरणीयं, तथा 'भिन्नं राजियुक्तं सछिद्रं वा, एतानि न धार्यन्ते-परित्यज्यन्त इत्यर्थः । इदानी लक्षणयुक्तस्य फलदर्शनायाह-संस्थिते पात्रके-वृत्तचतुरस्रे ध्रियमाणे लाभो भवति, प्रतिष्ठा यच्छे भवति सुप्रतिष्ठिते-स्थिरे पात्रके, 'निव्रणे' नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाढ्ये ज्ञानसंपद्भवति । इदानीमलक्षणयु
KAKAARCRA-NA

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456