________________
यमि भवे लाइ थिर थावरं च मिवियाणित्ताल
SAIRAANHALINARAK
पायस्स लक्खणमलक्खणं च भुज्जो इमं वियाणित्ता।लक्खणजुत्तस्स गुणा दोसा य अलक्खणस्स इमे॥६८५॥ वट्ट समचउरंसं होइ थिरं थावरं च वण्णं च । हुंडं वायाइडं भिन्नं च अधारणिज्जाइं॥ ६८६॥ संठियंमि भवे लाभो, पतिट्ठा सुपतिहिते । निवणे कित्तिमारोगं, वन्नढे नाणसंपया ॥ ६८७॥ हुंडे चरित्तभेदो सबलंमि य चित्तविन्भमं जाणे । दुप्पते खीलसंठाणे गणे च चरणे च नो ठाणं ॥ ६८८ ॥
पउमुप्पले अकुसलं, सवणे वणमादिसे । अंतो बहिं च दटुंमि, मरणं तत्थ निद्दिसे ॥ ६८९॥ 8 अकरंडगम्मि भाणे हत्थो उलु जहा न घट्टेइ । एयं जहन्नयमुहं वत्थु पप्पा विसालं. तु ॥ ६९०॥ ____ पात्रकस्य लक्षणं 'ज्ञात्वा' विज्ञाय अपलक्षणं च बुद्धा 'भूयः' पुनर्लक्षणोपेतं ग्राह्य, यतो लक्षणोपेतस्यामी गुणाः | अपलक्षणस्य चैते दोषाः-वक्ष्यमाणा भवन्ति तस्माल्लक्षणोपेतमेव ग्राह्यं नालक्षणोपेतं ॥ तच्चेदम्-'वृत्तं' वर्तुलं तत्र वृत्तमपि कदाचित्समचतुरस्रं न भवत्यत आह-समचतुरस्रं सर्वतस्तथा स्थिरं च यद्भवति-सुप्रतिष्ठानं तगृह्यते नान्यत् , तथा स्थावरं च यद्भवति न परकीयोपस्करवद् याचितं कतिपयदिनस्थायि, तथा 'वर्य' स्निग्धवर्णोपेतं यद्भवति तद् ग्राह्यं, नेतरत् । उक्तं लक्षणोपेतम् , इदानीमपलक्षणोपेतमुच्यते-'हुण्ड' क्वचिन्निम्नं क्वचिदुन्नतं यत्तदधारणीयं, 'वायाइद्धं'ति । अकालेनैव शुष्कं सङ्कुचितं वलीभृतं तदधरणीयं, तथा 'भिन्नं राजियुक्तं सछिद्रं वा, एतानि न धार्यन्ते-परित्यज्यन्त इत्यर्थः । इदानी लक्षणयुक्तस्य फलदर्शनायाह-संस्थिते पात्रके-वृत्तचतुरस्रे ध्रियमाणे लाभो भवति, प्रतिष्ठा यच्छे भवति सुप्रतिष्ठिते-स्थिरे पात्रके, 'निव्रणे' नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाढ्ये ज्ञानसंपद्भवति । इदानीमलक्षणयु
KAKAARCRA-NA