________________
04.
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥२१॥
SAGACASRERNA
तफलं प्रदर्शयन्नाह-'हुण्डे' निम्नोन्नते चारित्रस्य भेदो भवति विनाश इत्यर्थः, 'शबले' चित्तले 'चित्तविभ्रमः' चित्त- पात्रकलक्षविलुप्तिर्भवति, 'दुप्पए' अधोभागाप्रतिष्ठिते-प्रतिष्ठानरहिते, तथा 'कीलसंस्थाने कीलवदीर्घमुच्चं गतं तस्मिंश्च एवंविधे |णापलक्ष'गणे' गच्छे च 'चरणे' चारित्रे वा न प्रतिष्ठानं भवति । पद्मोपले-हेटे थासगागारे पात्रेऽकुशलं भवति, सत्रणे पात्रके सति | णानि नि. व्रणो भवति पात्रकस्वामिनः, तथा अन्तः-अभ्यन्तरे बहिर्वा दग्धे सति मरणं तत्र निर्दिशेत् । इदानीं मुखलक्षणप्रतिपाद
६८५-६९० नायाह-करण्डको-वंशग्रथितःसमतलकः, करण्डकस्येवाकारो यस्य तत्करण्डक न करण्डकम् अकरण्डकं वृत्तसमचतुरस्रमि-10
पात्रगुणाः त्यर्थः तस्मिन्नेवंविधे 'भाजने' पात्रके मुखं कियन्मानं क्रियते ? अत आह-हस्तः प्रविशन् ओष्ठ-कर्ण यथा 'न घट्टयति' नए
नि. ६९१
६९२ स्पृशति एतजघन्यमुखं पात्रकं भवति, 'वस्तु प्राप्य' वस्त्वाश्रित्य सुखेनैव गृहस्थो ददातीति एवमाद्याश्रित्य विशालतरं
मुखं क्रियत इति । आह-कस्माद्भाजनग्रहणं क्रियते !, आचार्यस्त्वाहत छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोए हवंति ते पायगहणेवि ॥ ६९१॥ अतरतबालवुड्डासेहाएसा गुरू असहुवग्गे । साहारणोग्गहाऽलद्धिकारणा पादगहणं तु॥ ६९२॥
षट्कायरक्षणार्थ पात्रकरहितः साधु जनाथीं षडपि कायान व्यापादयति यस्मात्तस्मात्पात्रग्रहणं जिनैः 'प्रज्ञप्त' प्ररू-11 पित, य एव गुणा मण्डलीसंभोगे व्यावर्णिता त एव गुणाः पात्रग्रहणेऽपि भवन्ति, अतो ग्राह्यं पात्रमपि । के च ते 18
॥२१॥ गुणाः' इत्यत आह-लानकारणात् बालकारणात् वृद्धकारणात् शिक्षककारणात् प्राघूर्णककारणात् असहिष्णुः-राजपुत्रः कश्चित् प्रव्रजितस्ततः कारणात् साधारणोऽवग्रहः-अवष्टम्भोऽनेन पात्रकेण क्रियते एतेषां सर्वेषामतः साधारणावग्रहा