Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 417
________________ करणं' उपकरोतीत्युपकरणं, तथा करणमुच्यत उपधिरिति, एते एकार्थाः । इदानीं भेदतः प्रतिपादयन्नाहओहे उवग्गहंमि य दुविहो उवही उ होइ नायवो। एकेकोवि य दुविहो गणणाऍ पमाणतो चेव ॥ ६६७॥ उपधिर्द्विविधः-ओघोपधिः उपग्रहोपधिश्चेति, एवं द्विविधो विज्ञेयः, इदानीं स एवैकैको द्विविधः, कथं?, गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदुक्तं भवति-ओघोपधेर्गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं, अवग्रहोपधेरपि गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं, तत्र ओघोपधिनित्यमेव यो गृह्यते, अवग्रहावधिस्तु कारणे आपन्ने संयमार्थ यो गृह्यते सः | अवग्रहावधिरिति, ओघोपधेः गणणाप्रमाणेन प्रमाणमेकद्व्यादिभेदं वक्तव्यं प्रमाणप्रमाणं च कर्त्तव्यं दीर्घपृथुतया, तथाऽवग्रहोपधेरपि एकद्व्यादिगणणाप्रमाणं प्रमाणप्रमाणं च दीर्घपृथुत्वद्वारेण वक्तव्यमिति । तत्र ओघोपधिर्जिनकल्पिकानां प्रतिपाद्यते, तत्रापि गणणाप्रमाणतः प्रतिपादयन्नाहपत्तं पत्ताबंधो पायढवणं च पायकेसरिया। पडलाइं रयत्ताणं च गुच्छओ पायनिजोगो ॥ ६६८॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ ६६९॥ एए चेव दुवालस मत्तग अइरेगचोलपट्टो य । एसो चउद्दसविहो उवही पुण थेरकप्पम्मि ॥ ६७०॥ | पात्रकं पात्रकबन्धस्तथा पात्रकस्थापनं 'पात्रकेसरिका' पात्रकमुखवस्त्रिका तथा पडलानि रजस्त्राणं गोच्छकः अयं 'पात्रनिर्योगः' पात्रपरिकर इत्यर्थः । त्रयः 'प्रच्छादकाः' कल्या इत्यर्थः, तथा रजोहरणं मुखवस्त्रिका चेति, एष द्वादशविध उपधिर्जिनकल्पिकानां भवति । इदानी स्थविरोपर्घि गणणाप्रमाणतः प्रतिपादयन्नाह-एत एव द्वादश जिनक प्रतिपादयन्नाहरणच दीर्घपृथवाव्य प्रमाणममा संयमार्थ यो, वर्ण

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456