Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 420
________________ श्रीओघ छाएड अणकमह उरोरुहे कंचुओय असीविओय । एमेव य ओकच्छिय सा नवरं दाहिणे पासे ॥३१७॥ (भा०कादमिक नियुक्तिः वेकच्छिया उ पट्टो कंचुयमुक्कच्छियं व छाएइ । संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ ३१८॥ (भा०) पणं नि. द्रोणीया दोणि तिहत्थायामा भिक्खट्ठा एग एग उच्चारे । ओसरणा चउहत्था णिसन्नपच्छायणीमसिणा॥३१९॥ (भा०) ६७४-६७८ वृत्तिः खंधकरणीय चउहत्थवित्थडावायविहुयरक्खट्ठा ।खुजकरणी उ कीरइ रूववईणं कुडहहेउं ॥३२०॥(भा०) भा.३१३ __ तत्थ जा सा दुहत्थिया पिहु तेणं सा खोमिया होइ, एयाओ संघाडीओ पडियागारेण हॉति, अद्धोरगो पीडएहिं कीरइ ३२० ॥२०॥ तालुगागारोत्ति। । अयं चार्यिकाणां संबन्धी अवधिस्त्रिप्रकारो भवति, एकोऽपि सन् उत्तममध्यमजघन्यभेदेन, तत्र तस्यार्यिकावधिमध्ये उत्कृष्टः-प्रधानोऽष्टविधः, एतदेवाहउक्कोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । जहन्नो चउविहोवि य तेण परमुवग्गहं जाण ॥ ६७८ ॥ | उत्कृष्टोऽष्टविधस्तद्यथा-पात्रक संघाडीओ चउरो खंधकरणी अंतोनियंसणी बाहिणियंसणी य, अयमष्टविध उत्कृष्टःप्रधानः। पत्ताबंधो १ पडलाई २ रयत्ताणं ३ रयहरणं ४ मत्तयं ५ उवग्गहणतयं ६ पट्टओ ७ अद्धोरुगं ८ चलणि ९कंचुगो १० उक्कच्छिया ११ वेकच्छिया १२ कमढगा १३, अयमार्यिकावधेमध्ये त्रयोदशभेदो मध्यमोपधिरिति । पायट्ठवणं १ ॥२०९ Mपायकेसरिया २ गोच्छओ ३ मुहपत्तिया ४ चेति अयमार्यिकावधेमध्ये जघन्यः-अशोभनश्चतुष्पकार इति । अतः परं यः Miकारणे सति संयमार्थ गृह्यते सोऽवग्रहावधिरित्येवं जानीहि ॥ गरे ३ सहपत्तिया च १३, अयमार्यिकावधेमध्याहणतयं च पोज अद्धा अयमष्टविध उत्कृष्टः

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456