________________
श्री ओघनिर्युक्तिः द्रोणीया - वृत्तिः
॥१९४॥
रियाणं पडिग्गहगं दाउ काइयभूमिं बच्चइ जाव आयरियाणंपि तत्तोहुत्तो भावो हीरइ, ताहे सो सीसो आगंतुं आलोएइ, आयरिया भणति-ममवि अस्थि भावो, तं एत्थं संजोगचुण्णेण कओ पिंडो अस्थि, ताहे परिठविज्जइ, जो विही परिट्ठावणे सो उवरिं भणिहिति । एवमेव विसकयंपि, एगा अगारी साहुणो अज्झोववण्णा, सो य नेच्छइ, ताहे रुहाए विसेण मिस्सा भिक्खा दिण्णा, तस्स य दिण्णमेत्तेणं चेव सिरोवेयणा जाया, पडिणियतो य गुरुणो समप्पेऊण काइयं वोसिरइ जाव गुरुणोवि सीसवेयणा जाया, तं च गुरुणा गंधेण णायं जहा इमं विसमिस्सं, अह्वा तत्थ लवणकया भिक्खा पडिया ताहे तं विसं उप्पिसति, एवं नाए विहीए परिट्ठविज्जति सा य भणीहामि ॥ इदानीममुमेवार्थ गाथाभिरुपसंहरन्नाह - जोगंमि उ अविरइया अज्झुववन्ना सरूवभिक्खुमि । कडजोगमणिच्छंतस्स देइ भिक्खं असुभभावे || ६००॥ संकाए स नियट्टो दाऊण गुरुस्स काइयं निसिरे । तेसिपि असुभभावो पच्छा उ ममापि उज्झयणा ॥ ६०१ ॥ एमेव विसकयमिवि दाऊण गुरुस्स काइयं निसिरे । गंधाई विन्नाए उज्झगमविही सियालबहे || ६०२ ॥ एवं विजाजोए विससंजुत्तस्स वावि गहियस्स । पाणचएवि नियमुज्झणा उ वोच्छं परिद्ववणं ॥ ३०३ ॥ एगंतमणावाए अचित्ते थंडिले गुरुवइट्टे । छारेण अकमित्ता तिद्वाणं सावणं कुजा । ६०४ ॥
जोगे अविरइया - गृहस्थी दृष्टान्तः, अज्झोववण्णा सरूपे भिक्षौ, अनिच्छतस्तत्कर्म कर्त्तुं कृतयोगो भिक्षापिण्डो दत्तः, पुनश्च तस्य साधोर्ग्रहणानन्तरमेवाशुभभावो जातः - तदभिमुखं चित्तमिति । तया च 'शङ्कया' योगकृतभिक्षाशङ्कया स निवृत्तो भिक्षापरिभ्रमणात् । शेषं सुगमम् ॥ एवमेव विषकृतेऽपि दृष्टान्तः, गुरोः 'दत्त्वा' समर्पयित्वा कायिकां व्युत्स
जातापारि ष्ठापनिका
नि.
५९८-६०४
॥१९४॥