________________
श्रीओघनियुक्तिः
द्रोणीया
वृत्तिः
भक्तदर्शने वाद्यालो क: भा. २७१-२७४ स्वाध्यायः नि.५२१ मण्डलीनि. ५२२-५२३
॥१७८॥
HASIRA ANGOSTARS
ताहे य दुरालोइय भत्तपाण एसणमणेसणाए उ । अदृस्सासे अहवा अणुग्गहादीउ झाएजा ॥२७॥ (भा०) 3 ततः कदाचिहुरालोचितं भक्तपानं भवति, 'नर्स्ट वलं चलं' इत्येवमादिना प्रकारेण, तथैषणादोषः कदाचित् सूक्ष्मः
कृती भवति, अनेषणादोषो वा कश्चिदजानता, ततश्चैतेषां विशुद्ध्यर्थमष्टोच्छ्वासं-नमस्कारं ध्यायेत्, अथवा 'अनुग्रहादीति अथवाऽनुग्रहादि ध्यायेत्, “जइ मे अणुग्गहं कुजा साहू हुज्जामि तारिओं" इत्येवमादि माथाद्वयं कायोत्सर्गस्थो हा विशुख्यर्थ ध्यायेत् , उत्सार्य च कायोत्सर्ग ततः स्वाध्यायं प्रस्थापयेत् । एतदेवाह| विणएण पट्टवित्ता सज्झायं कुणइ तो महुत्तागं । पुत्वभणिया व दोसा परिस्समाई जता एवं ॥ ५२१ ॥
विनयेन प्रस्थाप्य स्वाध्याय योगविधाविव ततः स्वाध्यायं मुहूर्त्तमात्रं करोति, जघन्यतो गाथात्रयं पठति, उत्कृष्टतश्चतुशापि सूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहूर्तेन परावर्त्तयति,एवं च कुर्वता पूर्वभणिता दोषा 'धातुक्षोभे भरण' मित्येवमादयः तथा परिश्रमादयश्च दोषा 'जढा त्यक्ता भवन्तीति ॥ दुविहो य होइ साहू मंडलिउवजीवओ य इयरो य । मंडलिमुवजीवंतो अच्छइ जा पिंडिया सबै ॥ ५२२ ॥
सच साधुद्धिप्रकारो-मण्डल्युपजीवकः इतरश्च-अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः साधुः सोऽटित्वा भिक्षा तावत्प्रतिपालयति यावत् 'पिण्डिताः' एकीभूताः सर्वेऽपि साधवो भवन्ति, पुनश्च स तैः सह भुते।।
इयरोवि गुरुसगासं गंतूण भणइ संदिसह भंते !। पाहुणगखवगअतरतबालवुहाणसेहाणं । १२३ ।।
॥१७॥