________________
'इतरोऽपि' अमण्डल्युपजीवकः,तत्र यो मण्डल्युपजीवकः स साधुर्मुरुसगासं गत्वा तमेव गुरुं भणति-यथा हे आचार्वाः!! संदिशत-ददत यूयमिदं भोजनं प्राघूर्णकक्षपकअतरन्तबालवृद्धशिक्षकेभ्यः साधुभ्य इति । पुनश्च
दिण्णे गुरूहि तेसिं सेसं भुंजेज गुरुअणुन्नायं । गुरुणा संदिट्ठो वा दाउं सेसं तओ मुंजे ॥२४॥ ___एवमुक्तेन सता गुरुणा दत्ते सति तेभ्यः-प्राघूर्णकादिभ्यो यच्छेषं तद् भुञ्जीत गुरुणाऽनुज्ञाते सति, यदिवा गुरुणा 'सन्दिष्टः' उक्तः यदुत त्वमेव प्राघूर्णकादिभ्यः प्रयच्छ, एवमसौ साधुणितः सन् दत्त्वा प्राघूर्णकादिभ्यस्ततः शेषं यद् भक्तं तद्भुङ्क्ते । एवं न केवलमसौ प्राघूर्णकादिभ्यो ददाति अन्यानपि साधून्निमन्त्रयति, तत्र यदि ते गृह्णन्ति ततो मिर्जरा, अथ न गृह्णन्ति तथाऽपि विशुद्धपरिणामस्य निर्जरैवेति ॥ एतदेवाहइच्छिज्ज न इच्छिज्ज व तहविय पयओ निमंतए साहू । परिणामविसुद्धीए अ निजरा होअगहिएवि ॥ ५२५ ॥ | इच्छेत् कश्चित्साधुर्नेच्छेद्वा तथापि प्रयत्नेन-सद्भावेन निमन्त्रयेत्साधून , एवं सद्भावेन निमन्त्रयमाणस्य 'परिणामविशुद्ध्या'चित्तनैर्मल्यान्निर्जरा भवति-कर्मक्षयलक्षणाऽगृहीतेऽपि भक्ते । अथावज्ञया निमन्त्रयति ततोऽयं दोषःभरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साह । एकमि हीलियमी सधे ते हीलिया-हुति ॥२६॥ भरहेरवयविदेहे पन्नरसवि कम्भभूमिगा साहू । एकमि पूइयमी सवे ते पूहया इंति ॥ ५२७॥ अह को पुणाइ नियमो एकमिवि हीलियंमि ते सधे। होति अवमाणिया पूइए य संपूइया सवे ॥५२८ ॥ नाणं व दंसणं वा तवो य तह संजमो य साहुगुणा । एक्के सवेसुवि हीलिएसु ते हीलिया हुंति ॥ ५२९ ।।