SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१७९॥ एमेव पूइयंमिवि एकंमिवि पूइया जइगुणा उ । थोवं बहूनिवेसं इइ नच्चा पूयए मइमं ॥५३०॥ भक्तादि तम्हा जइ एस गुणो एकमिवि पूइयंमि ते सके । भत्तं वा पाणं वा सवपयत्तेण दायबं ॥५३१॥ दानं नि. सुगमा ॥ यदा पुनरादरेण निमन्त्रयते तदायं महान गुणः-सुगमा । अत्राह परः-अथ कः पुनरयं नियमः! यदे-18/५२४-५२५ कस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथैकस्मिन् संपूजिते सति सर्व एव संपूजिता भवन्ति, न चैकस्मिन् * एकपूजायां संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति । आचार्य आह-ज्ञानं दर्शनं च तपस्तथा | सर्वपूजा नि.५२६-. संयमश्च एते साधुगुणा वर्तन्ते, एते च गुणा यथैकस्मिन् साधौ व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वात्तेषां, यतश्चैवमत ५३१ वैयाएकस्मिन् साधौ हीलिते-अपमानिते सर्वेषु वा साधुषु हीलितेषु 'ते' ज्ञानादयो गुणा 'हीलिताः' अपमानिता भवन्ति ॥ वृत्त्यं नि. एवमेकस्मिन् पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं तस्मात्स्तोकमेतद्भक्तपानादि 'बहुनिवेसं' बह्वायमित्यर्थः ५३२-५३६ निर्जराहेतुरिति,तस्मादेवं ज्ञात्वा पूजयेत्साधून मतिमानिति, यतश्चैवमत एवमेव कर्त्तव्यम् । एतदेवाह-'तम्हे'त्यादि, सुगमा॥ वेयावच्चं निययं करेह उत्तरगुणे धरिन्ताणं । सवं किल पडिवाई वेयावचं अपडिवाई ॥ ५३२॥ पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए। न हु वेयावच्चचिअं सुहोदयं नासए कम्मं ॥५३३ ॥ लाभण जोजयंतो जहणो लाभंतराइयं हणइ । कुणमाणो य समाहिं सबसमाहिं लहइ साहू ॥५३४ ॥ ॥१७९॥ भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो । वेयावच्चाहरणा तम्हा पडितप्पह जईणं ॥५३५ ॥ होजन व होज लंभो फासुगआहारउवहिमाईणं । लंभो य निजराए नियमेण अओ उ कायचं ॥५३६॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy