SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ | वेयावच्चे अन्भुट्टियस्स सद्धाए काउकामस्स । लाभो चैव तवस्सिस्स होइ अद्दीणमणसस्स ॥ ५३७ ॥ वैयावृत्त्यं 'नियतं ' सततं कुरुत, केषाम् ? - उत्तमगुणान् धारयतां साधूनां कुरुत । शेषं सुगमम् । किंश्च - 'प्रतिभ नस्य' उन्निष्क्रान्तस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया नतु वैयावृत्त्यचितं - बद्धं शुभोदयं नश्यति कर्म । किञ्च'लाभेन' प्राध्या घृतादेः 'योजयन' घृतादिलाभेन योजयन् कान् ? -यतीन्, लाभान्तरायं कर्म हन्ति । तथा पादम| क्षालनादिना कुर्वन् समाधिं 'सर्वसमाधिं' मनसः स्वस्थतां वाचो माधुर्यादिकं कायस्य निरुपद्रवताम्, एवं कुर्वस्त्रिरूपमपि सर्वसमाधिं लभते ॥ सुगमा, नवरं 'पडितप्पह'त्ति वैयावृत्त्यं कुरुत । किञ्च - भवेद्वा न वा लाभः केषां १ - प्रासुकानामाहारोपध्यादीनां तथापि तस्य वैयावृत्त्यार्थमभ्युद्यतस्य साधोर्विशुद्धपरिणामस्य लाभ एव निजरायाः अवश्यं, अलाभेऽपि सति निर्जरा भवति यस्मादेवं तस्मात्कर्त्तव्यं वैयावृत्त्यम् ॥ सुगमा, नवरं वैयावृत्त्ये 'अभ्युत्थितस्य' उद्यतस्य श्रद्धया | कर्त्तुकामस्य लाभ एव ॥ एसा गणेसणविही कहिया भे धीरपुरिसपन्नत्ता । घासेसणंपि इत्तो वुच्छं अप्पक्खरमहत्थं ॥ ५३८ ॥ . सुगमा ॥ उक्ता ग्रहणैषणा, अधुना ग्रासैषणोच्यते, तथा चाह- . • भावे घासणा उ दवंमि मच्छआहरणं । गलमंसुंडगभक्खण गलस्स पुच्छ्रेण घट्टणया ॥ ५३९ ॥ सा च प्रासैषणा द्विविधा- द्रव्यतो भावतश्च तत्र द्रव्यमङ्गीकृत्याह- द्रव्यतो मत्स्योदाहरणं, तंजहा- एगो किर मच्छबन्धो गले मंसपिंडं दाऊण दहे छुहइ, तं च एगो मच्छो जाणइ, जहा एस गलोत्ति, सो परिपेरंतेणं मंसं खाइऊण ताहे
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy