________________
श्रीओघनियुक्तिः द्रोणीया
वैयावृत्त्यं | नि. ५३७ ग्रासैषणाम त्स्यवृत्तं नि. ५३८-५४०
. वृत्तिः
OSHIRISAATI
॥१८॥
पराहुत्तो छप्पाए गलमाहणइ, मच्छबंधो जाणइ-एस गहिओत्ति, एवं तेणं सर्व खइयं मंसं, तो सो मच्छबंधो खइएण मंसेण अद्धिईए लद्धो अच्छइ, एत्थ य आहरणं दुविहं-चरिअं कप्पिअंच, ते एवं मच्छबंध ओहयमणसंकप्पं झायंतं दटुं| मच्छो भणइ-अहं पमत्तो चरन्तो गहिओ बलागाए, ताहे सा खिवित्ता पच्छा गिलइ, ताहे अहं वंको तीसे मुहे पडामि, एवं बितिअं तइयं च उच्छलिओ ताहे मुक्को, अण्णया समुद्दे अहं गओ तत्थ मच्छबंधा वलयामुहाणि करेंति कडएहिं, ताहे समुद्दवेलापाणिएणं सह अहं तत्थ वंकीकए कडे पविठो, ताहे तस्स कडगस्स अणुसारेण अतिगओ, एवं तिण्णि वारा वलयामुहाओ मुक्को, जालाओ एक्कवीसं वारा पडिओ, किह पुण ?, जाहे जालं छूढं भवति ताहे अहं भूमी घेत्तूण अच्छामि, तहा एकंमि छिण्णोदए दहे ठिआ, अम्हेहिं कहवि न नायं जहा इमो दहो सुफिहिइ, ताहे सो दहो सुको, मच्छाणंपि थले गई णत्थि, ते सबे सुकंते पाणिए मया, कइवि जीवंति, तत्थ कोइ मच्छबंधो आगओ, सो हत्थेण गहाय | |सूलाए पोएति, ताहे मए नायं, अहंपि अचिरा विज्झीहामि, जाव न विज्झामि ताव उपायं चिंतेमि, ताहे तेसिं मच्छाणं | अंतरालं सूलं डसिउं मुहेण ठिओ, सो जाणइ-एते सवे पोइयल्लया, ततो सो गंतूण अण्णहिं दहे धोवइ, तत्थ अहं मच्छधत्तं करितो चेवुड्डीणो पाणिए पविट्ठो,तं एयारिसं मम सत्तं, तहवि इच्छसि गलेण घेत्तुं ?, अहो ! ते निल्लज्जत्तणति ॥ अमुमेवार्थ गाथाभिरुपसंहरन्नाह-गलमसुंडग'गलमांसपिंडभक्खणं, शेष सुगमं ॥ अहमंसमि पहीणे झायंतं मच्छियं भणह मच्छो किं झायसि तं एवं सुण ताव जहा अहिरिओऽसि ॥५४०॥ चरियं व कप्पियं वा आहरणं दुविहमेव नायवं । अत्थस्स साहणट्ठा इंधणमिव ओयणट्ठाए ॥ ५४१॥
॥१८॥
OSAIC