Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघ- है तथा वक्तव्यं, कारणे भोक्तव्यं, तथा 'उच्चरिए'त्ति अतिरिक्त विधिर्वक्तव्यः। अयं भोजनविधिः सुगमः । इदानीं भाष्यकारः दिनि. नियुक्तिः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह
५६४ श्लेद्रोणीया 18 मंडलि अहराइणिआ सामायारीय एस जा भणिआ। पुवं तु अहाकडगा मुचंतितओ कमेणियरे॥२८३॥ (भा०)
मपात्रं नि. वृत्तिः ___ मण्डली कथमुपविशति ?, अत आह-यथारत्नाधिकतया सामाचारी चात्र कार्या, एषा 'योक्ता' भणिता, कतमा ?,
५६५भोज
नं नि.५६६ ॥१८६॥ ठाणदिसिपगासणया" इत्येवमादिका साऽत्रापि तथैव द्रष्टव्या । उक्तं मण्डलीद्वारम् , इदानीं भाजनद्वारप्रतिपादमा
| मण्डली याह-पुत्वं तु अहाकडगा' 'पूर्व प्रथम 'यथाकृतानि' प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनार्थ मुच्यते,
भोजनक्रएतदुक्तं भवति-प्रथममप्रतिकर्मा प्रतिग्रहको भ्राम्यते, ततः क्रमेण 'इतरे' अल्पपरिकर्मबहुपरिकर्माणि च मुच्यन्ते ।
|मः भा. PI'भायण'त्ति गयं, इदानीं 'भोयण'त्ति व्याख्यायते- -
२८३:२८५ निद्धमहुंराणि पुत्वं पित्ताईपसमणट्ठया मुंजे । बुद्धिबलवडणट्ठा दुक्खं खु विकिंचिउं निद्धं ॥ २८४ ॥ (भा०) है। प्रथमार्द्ध सुगमं । किमर्थं स्निग्धमधुराणि पूर्व भक्ष्यन्ते ?, यतो बुद्धेर्बलस्य च वर्द्धनं भवति, तथा चाह–“घृतेन वर्द्धते
मेधा"इत्यादि, बलवर्द्धनं च प्रसिद्धमेव, बलेन च वृद्धेन वैयावृत्त्यादि शक्यते कर्तु, दुःखं परिस्थापयितुं स्निग्ध-घृतादि|
भवति यतोऽसंयमो भवतीति ॥ है अह होज निद्धमहुराणि अप्पपरिकम्मसपरिकम्मेहिं । भोत्तूण निद्धमहुरे फुसिअ करे मुंचऽहागडए॥२८५॥ (भा०)।
213॥१८॥ अथ भवेत् स्निग्धानि मधुराणि च द्रव्याणि अल्पपरिकर्मसु बहुपरिकर्मजनितेषु च पात्रकेषु ततः को विधिरित्यत
RECEOCOCOCC

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456